SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ १६ सटीकतार्किकरक्षायाम् नियमावश्यम्भावः । वादे तु तदनपेक्षमेव तत्त्वावसायफलसिद्धेः । न च न विगृह्म कथां कुर्यादित्यादिभिर्जल्पवितण्डयोर्निषेधः शनीयः । नास्तिकनिरा ফালৰহ্মানল নানিলিঅলালি। तदुक्तम् । तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे শ্ৰীজৰাৰহ্মার্থ ক্ষান্মাকিনি নাभ्यां विगृह्मा कानमिति च ॥ ७० ॥ ॥ अथ हेत्वाभासाः। हेतोः केनापि रूपेण रहिताः कश्चिदन्विताः॥६॥ माnaamanane तन्नियमाभावे हेतुमाह । वादे विति। तदनपेक्षमझानपेक्षा क्रियाविशेषणं चैतत् । ननु निषिद्धयोर्जल्पवितण्डयो: किमर्थ लक्षणमुच्यते यत् प्रक्षाल्य त्यागः स्यादित्याशझ्याह । न चेति । कुतो न शनीय इत्याशय निषेधस्य नास्तिकेतरप्रतियोगिककथाविषयत्वादित्याह । नास्तिकेति । तर्हि किं तदनयोः कर्तव्यताबोधकं शास्त्रमित्याकाक्षायां सूत्रमेवेत्याह । तदुक्तमिति । स्मृतिवत् सूत्रस्यापि आर्षत्वात् तदपवादकत्वं युक्तमिति भावः। जल्पवितण्डे इति। कर्तव्ये इति शेषः । नन्वनेन सूत्रेणानयोः कर्तव्यतामान प्रयोजन चान्तं न तु विगृह्य कथनमिति कथमस्यापवादकत्वमित्याशयात्तरसूत्रे तदुक्तमित्याह । ताभ्यामिति । इति वितण्डापदार्थः ।। ७८ ॥ ६ ॥ __ अथ कथानन्तरमुद्देशक्रमाद्धत्वाभासा लक्ष्यन्ते इत्याह । अथेति। DURARIA
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy