SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ MITnESENTENTIOur २०० सटीकतार्किकरक्षायाम् স্বয়ম্বাৰ চৰি শ্যালা মাখা শ্রাবলামरूपाणां चोपाधिलक्षणाभावः । उभयरूपास्तु सामग्रीনা লা। বা অ লাহাগ:। মুল হত্যা ছিল না व्याप्तः साधनाव्यापकत्वाभावात्। न च कृतकत्वानुष्णाথো: স্ব স্কুল ব্যাংখিলজানীগনষিত্রেपाधिः । तस्य प्रमाणबाधमात्रैवानियतत्वादिति । एवं শ্রজেন্ত্রেী সুশল ঘন লাং সুহামারী ऽपि प्रवर्तमान या भविष्यात् घटेड भूतलमिवाद्र यत् दिकल्पायक निरख्याथ नवसं व्युत्क्रम्य दश निरस्यति । उभयरूपास्त्विति । ततः किमत आह । सा चेति । कुत इत्यत आह । साधनाव्यापकत्वाभावादिति । तदभावे ऽपि हेतुमाह । धूमयोलि । कार्यस्य कारणेनेव कारणकारणेनापि व्याप्यत्वादित्यर्थः । अथ वहिलानाव्यभिचारे ऽपि व्यापकमात्ररूपा इति नवमः पक्षः । एवंलक्षणपाधिरत्र पक्षतरत्वमस्त्येव बाधस्थले ऽङ्गीकृतश्च स च सर्वानुमानास्कन्दीति त्यज लामनुमानप्रामाण्यप्रत्याशामित्याशङ्कामुद्धाच्य विघटयति । न चोति । साध्यधर्मिजातीयेतरत्वं पक्षतरत्वमित्यर्थः । पक्षीकृतसकलव्यक्तिसङ्ग्रहार्थ प्रकारवचनस्य जातीयरः प्रयोगः । कुता नेदमिहापाधिरत आह । तस्येति । अनुष्णं तेजः कृतकत्वाजलवदित्यादिबाधितविषयेष्वेव प्रयोगेषु पक्षेतरत्वस्य समव्याप्तेरुपाधिलक्षणस्य सम्भवादन्यत्रासम्भवात्तेष्वेव तस्योपाधित्वं नान्यत्रेत्यर्थः । अथ प्रत्यक्ष ऽपि तर्कप्रकारमाह । एवं प्रत्यक्षमपीति । अभावे ऽपि प्रवर्तमानं तद्ग्रहणाय व्याप्रियमाणमित्यर्थः । तणानुज्ञायमानमनुगृहीतं सदित्य ७४२
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy