SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ tourname mene nemieomammeenawesomtamansamww TAGRAANTIMORETIRAMunaveri mmenemuneroeneumonnapur १६२ Fansomnamommomom m a m eramm BANIDIARPreeumaonmauratowarwacuasarampa r ama धानले pigappamagamannagipregnes OUCHCROUD naemmaNamasan paDESERaman বীক্ষনভিজঘন্য অজ্বালললল ললল লুয়ান্মুখীলাকাজী অথাजादिषु स्थितत्वात्। तदुक्तम् । अविज्ञाततत्त्वे ऽर्थ कारणापपत्तितस्तत्त्वज्ञानार्थमूहस्त इति । अत्राविज्ञाततत्वे ऽर्थ इति विषयो दर्शितः । उत्तरेण पञ्चम्यन्तेन कारणम् । कारणस्याहार्यलिङ्गस्योपपत्तिः सद्भावस्तस्मादिति । इत्थम्भावलक्षणे तृतीयान्तत्वामङ्गीकृत्य तर्कव्यापारनिर्देश इति केचित् । कारणस्योपपत्तिः सम्भावना प्रमाणविषयाभ्यनुज्ञानमिति यावत् । तदुपलक्षित इति तत्त्वज्ञानार्थमिति प्रयोज नासाध्ये साधनत्वं च द्रव्यसंस्कारकर्मणाम् । तस्मात् त्वर्थतैवैषामर्थवादः फलश्रुतिरिति ॥.. तस्मात् सुष्टूक्तम् अङ्गानां प्रधानकलेनैव फलवत्वमिति । अथ स्वोक्तेषु तर्कस्य विषयकारणप्रयोजनलक्षणेषु । सूत्रं संवादयति । तदुक्तमिति। अत्र सूने केन भागेन कस्याक्तिः कथं वेत्याकाजायां क्रमाद् विविच्य दर्शयति । अन्न-1 त्यादि। योऽर्थः सामान्यता विज्ञातस्तत्वता न विज्ञातः स सन्दिग्धोऽथ विषय इत्यर्थः पक्षम्यन्तेनेति। पध्वम्यर्थे तसिलन्तेनेत्यर्थः। सार्वविभक्तिक तसिमाश्रित्य तृतीयार्थत्वेन केषाधिव्याख्यानं तदाह । इत्थम्भावे तृतीयान्तत्वामिति तृतीयार्थे तालिप्रत्ययार्थत्व मित्यर्थः। अस्मिन् पक्षकारणोपपत्तिशब्दयोरन्यमर्थमाचक्षमाणस्तमेव तर्कव्यापार दर्शयति । कारणस्येति। ननु केयं प्रमाणल्य सम्भावना नाम | तत्राह । प्रमाणेति । प्रमाणस्य विषयः साध्यधर्मः तस्याभ्यनुज्ञानं कोव्यन्तरनिराकरणं न च तस्यैव साधनाहत्वा someoponsomnewsions www Jain m enceme nameworthanasoom aamanamastolaputanAmAATER २
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy