SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Swatantalilnatakonsistanliancintaitiarathistatestimestinternatmahindriatistianitalianindiandesistilsdindinindinistindansationalitakishornstanuartentineerwithaniadiantersclosutarmathroomenominentainst सटीकतार्किकरक्षायाम খলিল লিবলীলঙ্গা (৭) জ্ঞানী ल्येन तकाभासत्वमुक्तम् । यथायथं तकाङ्गपञ्चकान्यतमहानिरन्त्रीहनीयति। तर्कस्य विषयकारण प्रयोजनानि दर्शयति । अस्याविज्ञाततत्त्वोऽर्थःसन्दिग्धा विषयो मतः७३ हेतुरारोपितं लिङ्ग फलं तत्त्वार्थनिर्णयः। अविज्ञाततत्त्वः(३) संशयविषयोर्थस्तर्कस्य वि. munanamaanadaaseem बत् परस्परार्थप्रतिक्षेपकत्वादुभयोरनाभासत्वानुपपत्तेरवश्यमेकस्यैकेन प्रतिघात इति मूलशैथिल्यं व्याप्तिवैकल्यम्। शेष सुगमम् । यदुक्तमान्यतमवैकल्ये तर्कस्याभासतेति तत्परिशिष्टे ऽपि स्पमित्याह । प्रबोधसिद्धावपीति। नित्यसमात्थानप्रकाराणामिति । अनित्यः शब्द इति वादिना प्रतिज्ञाते जातिवादिना किमिमनित्यत्वं नित्यमनित्यं वा সিলশিল্প বা ক্ষান্ধা অশানঘাৰিহ্মকালमनिप्रसङ्गभेदानामित्यर्थः । एतत्सर्व जातिपरिच्छेदे स्फुटीभविष्यति । परिशिग्रन्यं पठति । यथायथमिति । अत्राङ्गहान्या ताणामाभासत्वं विवक्षितमिति भावः । तर्कलक्षणस्य वृत्तत्वादुत्तरलोकस्य कैमर्थक्यशायामाह । तस्येति। नन्वप्रतीते धर्मिणि प्रमाणाप्रवृत्तः प्रतीते सन्दे (१) नित्यसमादिजातिप्रकाराणा-या• D पु० । (२) अविज्ञायमानतत्त्व:--पा. D. 900
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy