SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ animanorammemommissemmmmmmmmmmm MUSINEERO NERNORRHOTOMERIOSITORucummmmmmmmmmmmmm १८४ सटीकताकिकरक्षायामः আমি জিলাৰাবাক্সারিয়াকালয়यव्युदासैः सह दशावयवा इत्याचक्षते । तदसत् । घरप्रतिपादकस्य वाक्यस्यार्थ यान्यवान्तरवाक्यानि संहএ লিলিন নালি মন্মথ। জিমন্যায়। परप्रतिपादनानत्वात् साधनवाकयैकदेशतयावयवत्वं न लभन्ते । तस्मात् सुष्ठुक्तं पञ्जावयवा इति । अत ঘন্না লাল মাখন লাঃ। অাত্মযুদ্ধ वाकास्य गुणदोषवदिति ॥ ६ ॥ nupantarantupaytmmanuTRImatacamana a अथ जरनैयायिकमतं निराकर्तुमाह । केचनेति । तत्र साध्यार्थज्ञानेच्छा जिज्ञासा साध्यतविपर्ययगोचरो विमर्शः संशयः साधनयोग्यता शत्त्यप्रालिः तत्साध्यपुरुषार्थः प्रयोजनम् निगमनवाक्यश्रवणानन्तरमेव साध्यावधारणात् पूर्वोक्तसंशयाथितिः संशयव्युदासः । तत्राचाश्चत्वारः प्रमाणप्रवृत्तिहेतुत्वात् पौरस्त्यावयवाः । पञ्चमस्तु प्रमाणफलरूपत्वात् पाश्चात्य इति निश्चयः । अथैतेषामवयवलक्षणाभावावयवत्वं नास्तीति परिहरति । तदसदिति । किं तल्लक्षणमित्याकाक्षायां प्रागुक्तमेव दर्शयति । परप्रतिपादकस्येति । प्रकृते तदभावानावयवत्वमित्याह । जिज्ञासादयस्त्विति । एतेषामशब्दात्मकानामर्थित्वादिवत् अधिकारविशेषणतया पुरुषप्रवृत्तिमात्रोपयोगिनां न शब्दात्मकवाक्यावयवत्वं युक्त गुण इव कनकभूषणैकदेशत्वमित्यर्थः । व्यासवाक्यं चात्र प्रमाणयति । अत एवेति। जिज्ञासादीनामवयवार्थत्वायोगादेवेत्यर्थः । इत्यवयवपदार्थः ।। ६९ ॥ ....
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy