SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ उदाहरणनिरूपणम् । शवदिति च दृष्टान्तमात्रवचनस्य निरासः । सम्यगिति वैपरीत्योपदर्शितव्याप्तिकस्य यथा यदनित्यं तत्कृतकं यथा घटः । यत् कृतकं न भवति तदनित्यमपि न भवति यथाकाशमिति च । तदुक्तम् । साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणमिति तद्विपर्ययाद्वा विपरीतमिति च ॥ ६० ॥ ऽऽ ॥ १६१ उपनयमाह । दृष्टान्तापेक्षया पक्षे हेतोर्व्याप्तिप्रदर्शकम् ॥ ६८ ॥ वचनं स्यादुपनयस्तथेति न तथेति वा । उदाहरणेोपदर्शिताविनाभावस्य हेतोर्धर्मक्युपसंहार उपनयः । स चोदाहरणद्वैविध्येन द्विविधा णद्वैषिष्ये सूत्रसम्मतिमाह । तदुक्तमिति । साध्यः पक्षः तत्साधर्म्यात् तशिष्टसाधनजातीयधर्मकत्वात् तद्धर्मभावी साध्यजातीयधर्मसद्भाववान् दृष्टान्तः तद्वचनमिति शेषः । उदाहरणमन्ययोदाहरणमिति पूर्व सूत्राक्षरार्थः । -तद्विपर्ययेन तद्वैपरीस्पेन (१) साध्याभावात् साधनाभावबतो दृष्टान्तस्य वचनं विपरीतं ष्यतिरेकादाहरणमित्युक्तसूत्रार्थः । तात्पर्यार्थस्तु प्रन्येोक्त एव ग्राह्यः ॥ ६७ ॥ 5 ॥ स्फुटार्थमाह । उपनयेति । हान्तापेक्षयेत्येतत् विवृण्वन् निष्कृष्य लक्षणमाह । उदाहरणेति । उपसंह्रियते ऽनेनेत्युपसंहार उपसंहारवचनमित्यर्थः । चतुर्थपादं व्याचष्टे । स चेति । सूत्रे (१) सद्विपर्ययेन उक्तवैपरीत्येन - पा. E. | ६६१
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy