SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Ranichawanamainaramatidanantastessionatilipinic १७१ 57mahamasanagar सिद्धान्तनिरूपणम् ॥ ति:९) सिद्धान्त इति । स च सिद्धान्तः सर्वतन्त्रादिभेदाचतुर्विधी भवति । तत्रापि सूत्रम् । स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्यान्तरभावादिति ॥ ५० ॥ ॥ तत्र सर्वतन्त्र सिद्धान्तमुदाहरणं च दर्शयति । सर्वतन्त्राविरुद्धार्थः स्वतन्त्रेऽधिकृतश्च यः॥५॥ ससर्वतन्त्र सिद्धान्तो यथामानेन मेयधीः । . प्रमाणात् प्रमेयसिद्धिरित्येवं सर्वशास्त्रानुमतं स्वशास्त्रे चाभ्युपगतमिति सर्वतन्त्र सिद्धान्तो भवतीति ॥ ५ ॥ स्वतन्त्र एव सिद्धोऽर्थः परतन्त्रनिवारितः॥५६॥ प्रतितन्त्रा यथान्याये सर्वज्ञस्य प्रमाणता । ভুলঃ মালিনি আS (2) লাইলি। षिद्धः स्वशारत्ने चाभ्युपगता नैयायिकस्य प्रतितन्त्वसिद्धान्त इति ॥ ५६ ॥ ॥ अनुमेयस्य सिद्धार्थी योऽनुषङ्गण सिद्धमति ॥ ६० ॥ सिद्धान्त इति । तत्रापीति । चातुर्विध्ये ऽपीत्यर्थः । सर्वतनादिसंस्थितीनामर्थान्तरभावाद भिन्नार्थत्वाचातुर्विध्यं सिद्धनिति सूत्रार्थः ॥ ६७ ॥ 5 ॥ स लक्ष्य लक्षणं योजयति। प्रमाणादिति । अत्र सर्वतनशब्दः शास्त्रवचन इत्याह । सर्वशास्त्रोति ॥५८॥5॥ प्रतितन्त्रो निगव्याख्यातः ॥ ५९॥ 5 ॥ (१) प्रमाणाभ्युपगमसिद्धः-पा. B घुः । (२) मित्येवोऽर्थः-पा. Bः। . ।
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy