SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १५ तेषां विशेषलक्षणमाह । ऊर्ध्वं चाधश्चाभिमुखं तिर्यग्विष्वगिति क्र मात् ॥ ५१ ॥ तानि पञ्चापि कर्मणि देशसंयोग हेतवः । ऊर्ध्वादिदेश संयोगासमवायिकारणत्वं (१) यथा संख्यमुत्क्षेपणादिलक्षणम् । विष्वगित्यनियतदेशविशेषमित्यर्थः । अत्र गमनग्रहणेन भ्रमणरेचनस्पन्द नार्ध्वज्वलनतिर्यक्पवननमनोलमनानि सङ्गृह्यन्ते ॥ ५१ ॥ ऽऽ ॥ सटीकतार्किकरक्षायाम् ५७३ अथ जाति: ( ) ॥ कर्मलक्षणस्योक्तत्वात् पैौनरुक्त्यमाशङ्क्याह । तेषां विशेषेति । नवी दिदेशसंयोगहेतुत्वं समवायिनिमित्तयोरतिव्याप्तमित्याशङ्क्य हेतुशब्देना समवायिकारणत्वस्य विवक्षितत्वान्नैष दोष इति व्याचष्टे । उर्ध्वादीति । ऊर्ध्वदेशसंयोगासमवायिकारणमुत्क्षेपणम् । अधोदेश संयोगासमवायिकारणमपक्षेपणमित्यादि याज्यमित्यर्थः । ननु भ्रमणादिभिरतिरेकात् कथं पञ्चैवेत्यवधारणमित्याशड्याह । अत्र गमनेति । तेषामप्यनियत दिग्देश विशेषसंयोग हेतुत्वविशेषाद्गमनान्तर्भावान्नातिरेक इति भावः ॥ ५१ ॥ ऽऽ ॥ अथ निःसामान्येषु बहाश्रयत्वात् तावज्जातिर्लक्ष्य इत्याशयेनाह । अथेति । अत्र मध्ये तिङन्तप्रयो(१) उर्ध्वादिदेशैर्द्रव्यसंयोगस्यासमवायिकारणत्वं - पा. B पु. ! (२) अथ सामान्यमाह - पा: B पु. ।
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy