SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Ramdmraanuarpumaneumaurusnani AdaawaSODEOMAARLIRenurpowdentsMee anMAUNIVIDIARRIORAMMITRAININAamratatamdomaasummomamer i mentomoHDHINDIMONALISAKnomtempirantaindralacheumonium লম্বন্ধ নিব। १५५ व्यभाविन इति। कथं पार्थिवद्रव्ये पाकजगुणात्पत्तिप्रकार इति चेदित्यम् । श्यामस्य घटायामद्रव्यस्य दहनस শ্রী নলিঘানাল্লীলা না অন্যান্য कमात्पत्ती तेषां विभागेन संयोगनाशे सति कार्यगव्यं विनश्यति । ततस्तत्परमाणुषु चोष्ण्यापेक्षाहहলঞ্চঘালানিমিলায় স্বনি কলিयोगात्(१) पाकजाः परमाणुषु रक्तादया जायन्ते । तदनन्तरमदूष्टवदात्मसंयोगात् तेषु कमौत्पत्तौ तेषां परस्परसंयोगाद् दाणुकादिप्रक्रमेणात्पत्तो कार्य कात्वमयावहव्यभावित्वमिति ।। इति साधर्म्यम् ॥ अथायावद्रव्यभाविप्रसङ्गात् पाकजोत्पतिप्रकारं वक्तुं पृच्छति । कथमिति । अवस्थित एव कार्यद्रव्ये तत्रैवामिसंयोगात् श्यामादयो नश्यन्ति रक्तादय उत्पद्यन्ते इति मीमांसकादयः। प्राभाकरास्तु रूपादीनां सामान्यवनित्यतया तत्सम्बन्धानामेवाग्निसंयोगाद् विनाशोत्पादाविति वर्णयन्ति । तदुभयमप्यसहमानः पीलुपाकवाद्याह । इत्थमिति। नोदनाभिघाता संयोगविशेष निगव्याख्यातमन्यत् । नन्वस्मिन् पक्ष पूर्वपरिमाणावरणावधारणरेखोपरेखादिविन्यासादितावस्थ्यं नोपपद्यते इत्याशय क्रमात् कतीनामेवावयनामनतिदूरविशिलानां पुनर्सटिति घटनान्न किज्जिदनुपपन्नमित्यादि सर्वमन्यत्र द्रव्य (१) दहनसम्बन्धात-पा• B पुः । પદ
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy