SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ moremangacaTORINORLD १४८ सटीकतार्किकरक्षायाम कर्म न भवति । ( यथास्थितिस्थापकः वेष्टनादिकर्मजन्यः वेष्टनादिकर्मकारणं स्वयं च न कर्मरूपः १) ।) वेगा भावना स्थितिस्थापकश्चेतित्रिविधः संस्कार इति॥४॥ विहितक्रियया साध्यो धर्मः पुंसो गुणो मतः । प्रतिषिद्धक्रियामाध्यः पुणोऽधर्म उच्यते ॥४६॥ श्रुत्यादिविहितानुष्ठानसाध्यः पुगुणो धर्मः । श्रुत्यादिप्रतिषिद्धानुष्ठानसाध्यः पुगुणस्त्वधर्म इति ॥४६॥ अन्न पृथिव्या रूपरसगन्धस्पर्शसंख्यापरिमाण siminineneminicaenasememo i n ग्रहणं स्थितिस्थापकस्याप्युपलक्षणम् । ननु संस्कारलक्षणं वेगादिषु कथं युज्यते अन्यलक्षणस्यान्यत्रासम्भवादित्याशय नैष दोषः तेषां तद्विशेषत्वादित्याशयेन संस्कार विभजते वेग इत्यादिना । एषां च त्रयाणां पूर्वोक्तकलक्षणव्यवस्थापितसंस्कारत्वाख्यैकसामान्ययोगादेकगुणत्वं धर्माधर्मयोस्तु ताहगव्यवस्थापकाभावान्नाहकृत्वाकारणैकगुणत्वमिति निकषे निरटति ॥४८॥ विहितनिषिद्धेकक्रियासाध्यावात्मगुणा धमाधावित्याह । विहितेत्यादि । अतिरोहितमन्यत्॥४९॥ निरूप्यैवं गुणान् सर्वान् कस्य द्रव्यस्य के गुणाः । कियन्त इत्यपेक्षायां विभज्य प्राह समप्रति ॥ अत्रेत्यादिना विभाग इत्यन्तेन । तत्र पृथिव्या (१) कर्म न भवति--पा• B पु.। ( ) एतन्मध्यस्थः पाठो नास्ति D पु. । । (२) प्रतिषिक्रियासाध्योऽधर्मः पुंसा गुणो मतः-पा. A पुः ।। ५६२
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy