SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Ramantasaaraam param ATARIOMeamRomarpawanpr a saTIONaample PanipaprunanaplaamYORGENONupsamaywanSAR ROMANORavenanmitrateurORBRUAR प्रमेयप्रकरणे गुणनिरूपणम् । १४३ मुल्ला शब्दोऽन्त्र लक्षितः । ननु साक्षादिन्द्रिय(१)सम्बজল াহ্মজ্জায়া গালি মুন্দ্রা ল যায্য इति चेत् न शब्दो गुणः बहिरिन्द्रियव्यवस्था हेतुत्वात् ঘৰ আগ জাযাকালানী মন্ত্রমাণ আাन्द्रियत्वात् प्राणवदित्यादिभिर्गुणत्वस्यैव सिद्धः॥ ४० ॥ अर्थशब्दस्या विवक्षितमर्थ प्रयोजनं चाह । गुणेषु लक्ष्यत इति चादयति।नन्विति । साक्षादित्यादिना पदत्रयेण क्रमात् घटरूपादौ समवायाभावयोरिन्द्रयरूपादा च व्यभिचारनिरासः । असिद्धिं परिहरति । नेति । शब्दस्य स्वोपलब्धिकारणत्वेन श्रोत्रव्यवस्थापकत्वात्न हे. त्वसिद्धिरिति भावः। अन्तरिन्द्रियव्यवस्था हेतोः सुवादिज्ञानस्य गुणत्वेऽपि युगपद्ज्ञानानुत्पत्तिलिङ्गे तद्धता व्यभिचारनिरासाय बहिरित्युक्तम् । शब्दस्य गुणत्वे प्रमाणान्तरमाह । श्रोत्रमिति। सजातीयपदं दृशन्ते साध्यवैकल्यनिरासार्थम् । तच्च पक्षे ऽपि सम्भवतीत्यविरोधः । आदिशब्दात् सामान्य ववे सति बाहोन्द्रियग्राह्यत्वादित्यादिसंग्रहः। द्रव्यत्वे तु शब्दस्य नित्यविभुत्वेन सर्वोपलब्धिरनुपलब्धिरेव वा स्यान्न तु कदाचिदुपलब्धिरिति प्रतितर्कपराहतेः गुणत्वमेव सिड्यतीति भावः । यदुक्तं शब्दस्य गुणस्वमुत्तरन्न वक्ष्याम इति तदेतदिति बोध्यम् ॥ ४० ॥ ननूत्तरश्लोके अर्थशब्दार्थकथनं प्रकृतासङ्गतमित्याशझ्याह । अर्थशब्दत्येति । रूपादिलक्षणस्थस्येति शेषः । ajasmaama R (१) सातादन-पा. B पु. । Son o mminemamuryavaranamamyanmaunomomsonem amaenamewomenmmmmmarinee
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy