SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ aaman १३८ सटीकताकिकरक्षायाम NamoummaNDOMINARDANISTANERamdamYAMAmer चिरचिरं युगपदित्यादिप्रत्ययव्यवहारयोर्निमित्तं হ্মালঃ। অাত্মনিৰালুক জ্বাল নি জ্বালাक्षणम्(१) । तदुक्तम् । अपरस्मिन् परं युगपचिरं क्षि বিনি অ জ্বাল লিঙ্কালীনি। নামৰলি অলিনি ৰিভুলিনি ল ক্লানিস্বার্থ । হলি কয় - कस्य भावाभावव्यवहारस्थापकः काल इति केचित् । एकस्यापि कालस्योपाधिभेदात् क्षणलवादिभेदव्यपदेशः। पूर्वापरादिदेशप्रतीतिव्यवहारयोर्निमित्तं दिक् । तदुक्तम् । इत इदमिति यतस्तदिशा लिङ्गमिति। इत चेत् सत्यम् इदं सर्वपक्षलिङ्गमाकाशस्य परिशेषात् शब्द इति सिद्धान्तस्सून वश्याति तस्येमुपलक्षणमित्यदोषः ॥ काललक्षणं विवृणोति । चिरमिति । चिरादिव्यवहारासाधारणकारणद्रव्यं काल इत्यर्थः । लक्षणान्तरमाह । परापरेति । व्यतिकरो वैपरीत्यम् । एतस्य सूत्रोक्तषड्लिडोपलक्षणत्वाद् विपरीतपरत्वानुमेयः काल इत्यादीनि पल्लक्षणानि भविष्यन्तीति भावः । तदेव सूत्रं पठति । अपरस्मिन्नित्यादि । मतान्तरेण लक्षणान्तरमाह । एकस्मिन्निति । एकस्यैकत्र भावाभावी यद्भदादुपपद्यते स काल इत्यर्थः । ननु काललिङ्गाविशेषात् एकस्य तस्य कुतो भेद इत्याशङ्याह । एकस्यापीति ॥ दिगलक्षणं विवृणाति । पूर्वापरेति । पूर्वीपरादिप्रत्ययलिङ्गा दिगिति लक्षणमित्यर्थः । यत इति प्रथमाथै सार्व (१) इत्यादि च लक्षणम्-पा• B पु. । . ५०४
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy