SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १३४ सटीकतार्किकरक्षायाम লালুন: নিত্যাননজনাঅজাকসड्रेन पृथिवीगुणत्वानुपपत्तेचालोकाभावस्तम इति काणादाः। शब्दस्य तु गुणत्वमुत्तरत्र वक्ष्यामः । तस्मानवैव द्रव्याणीति सिद्धम् । तदुक्तम् । पृथिव्यापस्तेजावायुराकाशं काला दिगात्मा मन इति द्रव्याणीति ॥ ३५ ॥ ss ॥ तत्र गन्धवती भूमिरापः सांसिद्धिकद्रवाः ॥३६ ॥ उष्णस्पर्शगुणं तेजो नीरूपस्पर्शवान् मरुत् ।। भूमिभेदाश्च मणिवजादयः पाषाणाः । सांसि दास Saamaasum menger SACS यत्र तेषामसंयोगः स महानन्धकार इति। तेषामल्पसोऽपि तेजोवयवानामित्यर्थः । इयांस्तु विशेषः स च भावान्तरमेव न तु निषेधात्मेति। तदप्युतं तत्रैव अपवारितालोकभूभागादिकमेव छायेति । तस्मादेकदेशिमतमेवैतत् । अथैतन्मतव्यनिरासपूर्वक भावमेव सिद्धान्तमाह । अस्पर्शवत्वेनेति । तमो निष्क्रिय प्रत्यक्षत्वे सत्यस्पर्शवत्वादात्मवत् क्रमात् पवयेन मनोघटयोर्व्यभिचारनिरासः नीरूपं चास्पर्शवत्त्वादाकाशवदिति त्वदुक्तयोः क्रियावत्त्वगुणवत्त्वयोरसिद्धौ द्रव्यत्वमेव नास्ति कुतो वातिरेक इति भावः। एवं यदि तमः पार्थिवरूपं स्यात् आलोकासहकृतचक्षुग्राह्यं न स्यात् घटनेल्यवत् न चैवं तस्मान्न तथा गुणान्तभावस्याप्यसिद्धभाव एव तम इत्याह । नल्यान्तरवदित्यादि ॥ ३५ ॥ ॥ 1. मणिवज्रपाषाणेषु गन्धवश्वस्थाव्यातिमाशङ्याह । mammonommmmmmmmmmmmmmmomasa r amamou T OMADARSamendyndwanatantavasnaRBANIMAMImmmawwwNROERS
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy