SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ pumpurnsaapusa mban A RAainvulMIUNRENTantraLOKRANT १२८ EMAKERatantammHOMHARATI gote anditationshipreshamasaleso rateeISARSHABADREMRAPAR स meray memag meges mameer UO सटीकताकिरक्षायाम् .. नित्यस्यात्मना जननमरणासम्भव त्तरदेहविश्लेषसंश्लेषा मरणोत्पत्ती इति। तदुक्तम् । पुनरुत्पत्तिः प्रेत्यभाव इति । फलं लक्षयति । फलं प्रवृत्तिसाध्यं स्यात्तच्च देहसुखादिकम्॥३१॥ प्रवृत्तिः पुण्यापुण्यरूपेत्युक्तम् । तदुक्तम् । प्रवृत्तिदोषजनितार्थः फलमिति ॥ ३१॥ . दुःखं लक्षयति। तया वेद्य दुःख देहेन्द्रियादिकम् । प्रतिकूलतया वेदा(१) दुःखम् । तच्च देहः पडिन्द्रियाणि पविषयाः षड्बुद्धयः सुखं दुःखं चेत्येकविशतिधम् । तत्र दुःखं स्वत एक निरुपाधिकम् । इत उत्पत्तिदेहसङ्गतिरित्यत्र तद्विशेष एव मरणमिति शेषः । ननु प्रागसतः सत्वमुत्पत्तिः सतोऽसत्त्वं विनाशस्तदेव च मरणमिति न्यायः तत्कथमन्यथोच्यत इत्याशयाह । नित्यस्येति । स्वकमार्जितस्य मनसः पूर्वदेहान्निक्रमणं विश्लेषः उत्तरदेहप्रवेशः संश्लेषः ते एव मरणात्पत्ती इत्यर्थः ॥ देहसुखादिकमित्यादिशब्दादिन्द्रियदुःखादिसङ्ग्रहः । प्रवृत्तिदोषजनित इति दोषमूलप्रवृत्तिजनित इत्यर्थः ॥३१॥ एतत्कर्मफलमेव अनेकधात्मपघातकत्वाद् दुःखमिस्याह । प्रतिकूलतयेति । (१) वेदनीयं-पा. ( पु. । । ...
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy