SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ PRINTREATMENomarPORATImematamarnatnanagarnamadameraTORONMDCCIDITATIONamaansaar aa O TOMARRIDHIRurantarNUARHamsungapMRTImages सटी नाशिकरक्षायाम anonmaANINTAmeaslivetanenterprintende nt HoneymoonRomamroNOMINARIEROEMiHUNT ONISpIADRIVADNIATED यावत् । अन्त्येति पूर्वधर व्यवव्यावृत्तिः । अवयवीति বদল: সুশ্রমনীঘিা জমি নীয় জামাক্ষ । সত্যাশ্রীশীল অবস্থা দু লিঃ। तदुतम् । चेष्टन्द्रयार्थाश्रय. शरीरमिति । न च मृतস্লা ইয়াম: । অঙ্কিা প্রজ্জলি শ্লোহ लक्षणत्वात् तेषामपि तथाभावादिति ॥ २० ॥ इन्कियलक्षामाह। o mapaanyywoopnguayanaypasawaRAHAORAKHdpaniparas BAR amaA aning: me आह । यदाश्रित्येति । शरीरावच्छेदेनैवात्मनो भागाश्रयत्वात् तदवच्छेद्यधौवच्छेदके शरीर उपचर्यल इत्यर्थः । एवं विध भागाश्रयस्या हस्तादेर्भमसश्चक्रमादन्त्यावयविपादाभ्यां व्युदास इत्याह । अन्त्येतीत्यादि । ननु तृतीयलक्षणे शरीरस्य कुण्डवदरबत्संयोगवृत्त्येन्द्रियाश्रयत्वे तावतेवेन्द्रियारम्भकारमावादेर्निरासादन्त्यावविपदवैयर्थ्यम् तन्तुपदवत्सनवायवृत्या चैतल्लक्षणमसम्भावि स्यात् सत्यम् किं तु विशेषानादरेण सम्बन्धमात्रविवक्षयाच्यत इति ग्रन्थगतिः। परमार्थ वस्तु संयोगवृत्त्यैव न च विशेषणवैययं शरीरवच्छरीरावयवानामपि इन्द्रियसंयोगाश्रयत्वेन तन्निरासार्थत्वादिति द्रव्यम् । यदनुसारेण लक्षणत्रयमुक्तं तत्सूत्रं दर्शयति । तदुक्तमिति । अर्थ्यत इत्यर्थी भोगः लक्षणत्रयस्थाप्यव्याशिमाशझ्याह । न चेति । कुत इत्याशक्य चेषादिसम्बन्धात्यन्ताभावानधिकरणत्वस्य लक्षणत्वात् तस्य तेष्वपि सम्भवादित्याह । कादाचित्कस्थति ॥ २७॥ catrencamwapsamsuman mayanamanmanAmARTANTRIANTRIOTHATANAMAI NTINTERameramencemeneramananmomentum
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy