SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ memembnemamamasomnosaamaanemasomaanmanNNASAIRamaywear १२० सटीकतार्किकरक्षायाम चैतन्यं वानं तदाश्रय प्रात्मा। यदा कदाचिच्चेনলাম লাযালো লুঙ্খিনীলামি:। सूत्रकारस्तु पूर्वदर्शनप्रतिसन्धानहेतुकेच्छादिलिङ्गत्वमात्मना लक्षणमाह । यथा इच्छाद्वेष प्रयत्नसुखदुःखचानान्यात्मनो लिङ्गमिति ॥ अत्र सूत्रकारशैलीमनुविदधानः शरीरस्य लक्ष इतरेषामात्मशेषतया तस्य प्राधान्यात् प्राथम्यमिति निडारणाभिप्रायः । ननु पर्यायशब्दस्यैव लक्षणत्वे ऽतिप्रसङ्ग इत्यत आह । चैतन्यमिति चेतयते जानातीति व्युत्पत्त्या चेतनश्चैतन्याश्रय इति लक्षणं लभ्यत इत्यर्थः । चेतयतेः कर्तरि ल्युट चेतनस्य कर्म चैतन्यं ज्ञानमिति फलितोक्तिः ब्राह्मणादित्वात् व्यञ्प्रत्ययः । मुक्तमूर्छितादिष्वव्याप्तिं परिहरति । यदा कदेति । चैतन्यात्यन्ताभावानधिकरणत्वं विवक्षितमित्यर्थः । सूत्रकारोक्तिव्याजेन लक्षणान्तरमप्याह । सूत्रकारस्त्विति । इटानिसाधनस्य वस्तुनः पूर्वानुभवः पूर्वदर्शनम् प्रतिसन्धानं नाम पुनः कदाचित् तजातीयदर्शने तत्साधनत्वानुमान तडेतुकं तदुत्पन्नं यदिच्छादिकं तल्लिङ्गत्वमात्मनो लक्षणमित्यर्थः । इच्छादयः क्वचिदाश्रिताः गुणत्वाद् रूपवदित्यनुमानं यत् पुनः पृथिव्यादिपरिशेषेणाऐतर द्रव्यनिष्ठत्वसाधनादात्मनस्तल्लिङ्गत्वलक्षणसिद्धिः । सूत्रं पठति । इच्छारेषेति। ननु त्रयाणामन्यतमस्यैव व्यावर्तकत्वादितरवैयर्थे (१) कदाचिने न्यासमवायस्य-पा. B . । (२) परिशेषावष्टेतर-पा. F पु. । ३७४
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy