SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ भूमिका । सम्यङ्कनिश्चयो न भवति किं तु ग्रन्थान्ते "आलोब्य दुस्तरगभीरतरान् निबन्धान् वाचस्पतेरुदयनस्य तथापरेषाम् । सारो मयात्र समगृह्यत धावदूकैर्नित्यं कथासु विजिगीषुभिरेष धार्यः ॥ ७) इत्युक्तत्वादुद्यनाचार्यकृतात्मतत्त्व विवेकन्यायकुसुमाञ्जलिप्रबोधसिद्धि (२) ग्रन्थानामनेकन्त्रोद्धृतत्वात् उदय एवं पचाङ्का अभिवर्तते तस्मात् तत्पुस्तकं नागेशभट्टपरिशो पहितं चेत्यनुमीयते । एतेनापि १६७६- १२१६ संवत्सरकाले भट्टाजिदीक्षितानां स्थितिरासीदिति सुवचम् । अपरं च वाराणसीत्यराजकीयाङ्गलपाठालयाध्यापक पण्डित गणेशतपाठिनिक वर्तमाने सिद्धान्तकौमुदी पुस्तके लेखकलिखितेन लिपिकालेन संवत् १७३८ एतदात्मकेन पूर्वोक्ता स्थितिरविरुद्वैव । सामवेदीय कल्पसूत्र व्याख्याकारो वरदराजेो भिचः । यथाह "इति वामनाचार्यसूनुः कौशिकान्वयसम्भवो वरदराजः कल्प संवत्सरकल्प (१)व्याख्यां च पाठोऽयं वाराणसीस्थराजकीय संस्कृत पाठशालीयपुस्तके पत्रे वर्तते । अन्योऽपि वरदराजेो येन मीमांसाशास्त्रे नयविवेकटीकाख्यो महानिबन्धा रचितो यथाह "आत्रेयस्य श्री दर्शनाचार्यस्य शिष्यस्य श्रीरहना सूनावरदराजस्य कृतौ नर्याववेकटीकाया” मित्यादि । इदं पुस्तकं वर्षचतुःशत्याः पूर्व लिखितमिवाभाति वाराणसी स्यराजकीय संस्कृतपाठशालीय पुस्तकालये खण्डितं भग्नं तृतीयाध्यायमाचं वर्तते ॥ (१) श्रस्मिन् मुद्रितपुस्तके ३६४ पृष्ठे । (२) आत्मविवेकः १७९ | १८९ | १९४ | २०३ | पृष्ठेषु । न्यायकुसुमाञ्जलिः १०० पृष्ठे । प्रबोधसिद्धिः १८९ । ३०५ । ३५० पृष्ठे । ४३
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy