SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ aanem amamaAHARIHARANMOHAMMONOMINAawmommunithiasminatinindianawippenetratim antarvaaledistanielanAWANIONANASIONasaddedaliseddinewhawaladamilawahadaining ormatmarAROIRINErompandimamaARownloetroPramoohammammotorenoNTROMORROrawenawarawvomanennamastanaalikunaidunionlinormathamarantravamaraamaana mamtamanemaneaassachuscircartotamannamaAIRRRRRomar प्रमाणप्रकरणे ऽनुमाननिरूपणम् । दृष्टं सामान्यता दृष्टमिति चास्य विधाद्वयम् ॥ २० ॥ पूर्व प्रत्यक्षयोग्यार्थ तदयोग्यार्थमुत्तरम् ॥ विशेषतेश दृष्टं सामान्यता इष्टमिति च द्विविधमनुमान भवति । तत्र प्रत्यक्षयोग्यार्थानुमापकं विशेषता दृष्टं यथा धूमादिरिति । नित्यातीन्द्रियाय meennepahepinertainmtaantaemamalentenarse g atewww wapsaiaapasporarumauniahuncumssairava adanepanishasualtamilsansthanisatandeiamendmecomes লন্ত লালাখালী সূত্র প্রনালি নিহাল জুमिति निर्देष्ट्र युक्तं न तु दृमिति अन्यथा नीलोत्पलस्य | रक्तोत्पलवदुत्पलमात्रस्यापि प्रतिकोटित्वापत्तरित्याशङ्का सत्य इलाके वृत्तसहोचात् कण्ठतो नोक्तं सामान्यशब्दसामर्थ्य लभ्यत्वादित्याशयेनाह । विशेषता दृमिति । ननु सर्वस्याप्यनुमानस्य प्रथम व्याश्या सामान्य एव प्रवृत्तः पश्चात् पक्षधर्मतावशेन विशेषपर्यवसानाच सामान्यता दृष्टं विशेषता दृष्टं चेति कुतो भेदसिद्धिरित्याशयान्यथा लक्षजोदाहरणाभ्यामुभयं विविच्चन्नुत्तराई व्याचष्टे । तन्नेत्या-1 दि। पूर्व व्यवधानादिना अप्रत्यक्षत्वे ऽपि पाश्चात् तदपाये विशेषतो व्यक्तितः प्रत्यक्षदृश्यार्थत्वाद्धमाद्यनुमान विशेषता दृमित्यर्थः । विशेषत दृष्टे तिव्याशिपरिहारार्थ विशिनधि नित्येति । रूपादिज्ञानं करणसाध्यं क्रियात्वात्। छिदिक्रियावत् ज्ञानत्वाहा लैङ्गिकचदित्यन नित्यानुमेयस्य चक्षुरादेः कुठारदिशु करणत्वसामान्येन दृशृस्य विषयत्वादिदं सामान्यता मित्यर्थः । यदुत्कं प्राक् निरूपा mitenemiaaa Balayas HARIHARIHASHATARNATIONAMUMMERITIWARowntownparvwwwwwwrosurawawedeomaramanamampumpoungantipadhneempmemstonmendmeemaan R RORanaPROPERMEDANIERRE
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy