SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ maraSENDER wasrompnymsaptangh FASHAD chut G ARDISonomsamsuipaRIRTHDADISTRIERRORSROOMANTARIGONE सटीकताधिकरवाया अन्यत्राप्युक्तम् । कः पुनरुपाधिः । साध्यप्रयोजक निमित्तान्तरमिति । किमस्य लक्षणम् । साधজাল নি তা অলিনি (৫) । বিশ্ব ति। मिथः सम्बन्धशून्ययारन्यन्न परस्परपरिहारवृत्त्यापोहत्वोः कचिदेकेन साध्येन सहाविनाभावे दृष्टे सति तत्र यदत्ययो यदभाव: प्रकृतसाध्याभावेनाविनाभावी पन्निवृत्त्या साध्यं निवर्तत इत्यर्थः । स उपाधिः स एव प्रयोजकः इतरस्त्वप्रयोजकः । यथा हिंसात्वनिषिद्धत्वयोः क्रतुहिंसायां कलशभक्षणे च पृथगवृत्त्योः क्रतुहिंसायामधमत्वे साध्ये तेन सह बाह्यहिंसायां दया (२)रविनाभावे होऽपि कदलीफलभक्षणादौ निषिद्धत्वानिवृत्त्या अधर्मत्वानिवृत्तिदर्शनानिषिद्धत्वमुपाधिस्तवदित्यर्थः ।। अत्रापि साधनाव्यापकत्वे सति साध्यसमव्यापकत्वमेव भणयन्तरेणोक्तं तदेतदात्मतत्त्वविवेके ऽप्युक्तमिस्याह । अन्यन्नापीति । तद्ग्रन्थ लिखति । कः पुनरित्यादि । निमित्तान्तरं हेत्वन्तरमित्यर्थः । अयं किरणावलीअन्थ इति कैश्चिदुक्तं तदाकरदर्शनाशक्ति) विलसितमित्यपास्तम् । तत् न्यायकुसुमाञ्जली त्वेतल्लक्षणोक्त्यनन्तरमुपाधिशब्दप्रवृत्तिनिमित्तं चोक्तम् । तद्धर्मभूताहि व्याप्तिजपाकुसुमरक्ततेव स्फटिके साधनाभिमते चकास्तीत्यसावुपाधिरुच्यत इति । तदर्थता दर्शयति । स्फटिकेत्यादि । (१) साध्यसमव्याप्तिरूपाधिरिति-पा. C पु. । (२) हिंसानिषिदुत्वयोः । (३) तदपरिचयप्रदर्शनाशक्ति-पा. E घु० ॥ (४) तदास्ताम्-पा• E पुः । ARRORIS १८६
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy