SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ apprentiamrapar wanemeAnAPARIHARIPusummammemaramwwanimuanimawwamromanROIRMERMm wmewouTITANIUARYANARANASIHMSIONSammanasantadvaise CAENDANIELIMITRACTRONITHDANTENIMITION sareesma amavasanawwwENownARTEOmanwwwmonaamaनयामा MassacreenapricosementSTRIrana सटीकतार्किकरक्षायाम् । तदपि न । अगृहीतसम्बन्धानां शब्दानुल्लेखिनः प्रत्ययस्योत्पत्तेः । इतरेषां चेन्द्रियसंयोगानনামিমিহাৰাজ্জালুল) লা(২) দ্য ফিনলুয়াঘ মাঘললঙ্কি নিৰিাজ্বলুনিছিল। অঙ্খা। অন্ জমাফাযখাঁ ন ল নানুহ্মম্ ।। पिण्ड एव हि दृष्टः सन् सच्चा स्मारयितुं क्षमः॥ इति। বিমল অলিল্লিনিৰ জন্য व्यवसीयते ऽतः सर्व प्रत्यक्ष सविकल्पक विशिधार्थग्राहिस्वाल्लैङ्गिकवादिति भावः ।। नैतद्युक्तमव्युत्पन्न प्रत्यक्षेषु हतोबाधादित्याह । तदपि नेति । व्युत्पन्न प्रत्यक्षेष्वपि कचिद्धाध इत्याह । इतरेषां चेति । अनुभवसिद्धस्थापि तस्यापहवे ऽनिर्णमाह । अन्याथेति। कुत इत्याशय तस्यैव तत्कारणवाचकस्मृतिबीजा)बोधकत्वादित्याह । याच्येति ।। उक्तमर्थ वृद्धसंवादेन स्पपीकरोति । थथाहुरिति । तत्र सजिविकल्पे कारणमिति शेषः । यः सन्नालोचितः सन्नित्यर्थः । सज्ञिनिर्विकल्पकमेव साहचर्यात् संस्कारोडोधद्वारा प्रतियोगिसज्जास्मृतिहेतुरित्यर्थः । तहि पिण्डज्ञानं प्रमाणान्तरकार्यत्वात्(४) न प्रत्यक्षमित्याशयेन्द्रियान्वयव्यतिरेकानुविधानादिन्द्रियकार्यमे (१) परोक्षाखभालस्य-पा. B. D. पु. । (२) अपनेतुमशस्यत्वादित्यर्थः । (३) स्मृतिबीजं संस्कारः। (४) दन्द्रियकार्यत्वात् । wastimammymmmmmmmmmmmmmmmmmmmmmmmmmom MARAHIMNANIMAIRAINRITUANTURamansamMOHANAamrapy
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy