SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ a mupass A ndaaNDIGARHI meenmATTERNMUNISAROKena CIBE सटीकताकिरक्षायाम् । । तस्माद् दूढं यदुत्पन्न न विसंवादमृच्छति । नानान्तरेण विज्ञानं तत्प्रमाणं प्रतीयताम् ॥ इति। तदपि न चतुरनमिव दृश्यते । यादृच्छिकसंवादिनां दुष्टेन्द्रियाणां बाष्पादिত্মিহম্মুলাবিলিম্বিসুলাযছা। ভালার্জি क्यानां च प्रामाण्यापत्तेः । सकलवेदाप्रामाण्य प्रसडाच्च यत्र वचन जन्मनि वेदार्थस्य सवैरधिगतत्वेनानधिगतपूर्वकत्वाभावात् । अधिगतत्वसन्देहे ऽपि अत्र कारिकां संवादयति। यथाहुः तस्मादिति।प्रागुक्तरीत्या प्रामाण्यस्य गुणसंवादार्थक्रियाज्ञानादिपरानपेक्षत्वादित्यर्थः । दृढमवधारणात्मकम् तेन तर्कसंशययोव्युदासः । उत्पन्न प्रथमात्पन्नमनधिगतार्थगोचरमित्यर्थः । तेन स्ट. त्यनुवादयोनिरासः । अथवा उत्पन्नमित्यनेनानुत्पत्तिलक्षणाप्रामाण्यनिरासः । न विसंवादमृच्छति ज्ञानान्तरेणेति विषयतथाभाव उक्तस्तेन विपर्ययपयदासः। विज्ञायते ऽननेति विज्ञानमिन्द्रियलिङ्गादि यद्विज्ञानकरणं तत्प्रमाणमिति प्रत्येतव्यमिति कारिकार्थः । तदेतत्सविनयसोचमिव निराचष्टे । तदपीति । चतस्रोऽस्रायो यस्य ।) तच्चतुरस्रं समीचीनमित्यर्थः । सुप्रातसुश्वेत्यादिना समासान्ते निपातः। Pigentapsings उपन A Ime लवकक तारत्या दिनामिति । कदाचित् तथाभूतार्थानामित्यर्थः । किंच कि जन्मान्तरे ऽप्यनधिगतत्वमियमेतस्मिन्नेव वा । आयें त्वव्याप्तिरित्याह । सकलेति। ननु जन्मान्तराधिगतिः सन्दि (१) अन्नयोऽस्य - पा. घुः ।
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy