SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ are sameekar naamanararua amanbharams ............. RUARRENOUNTEREADUNLODNESSURE । सटीकताकिकरक्षायाम् । तत्र न प्रथमः कल्प:१) ॥ अनुमानादिसंविदा खात्मात्मनारप्रत्यक्षत्व प्रसङ्गात() । का न द्वितीयः । चौदनाजनितायाः संविदा वे. दो ऽपि प्रत्यक्षतापातात् । सापि विमर्शव्यवहितेति चेत् । तर्हि विमर्शस्य वेदो ऽपि प्रत्यक्षत्वप्रसङ्गात् (३) । रासदशायामेव सूत्प्रेक्ष्याः प्रेक्षावद्भिरित्युपेक्ष्यन्ते विस्तरभयात् । किञ्चिद्धर्मान्तरं वेति पूर्वोक्तसप्तमडिव्यतिरितमित्यर्थः। - तन्नाद्यमव्याप्त्या दूषयति । न प्रथम इति । व्याप्त्यादिज्ञानान्तरितलिङ्गादिजन्यत्वादनुमित्यादीनामात्मस्वात्मांशयोः प्रत्यक्षाभिमतयोरुक्तलक्षणमव्यातमित्यर्थः । - अयोक्तदोषपरिजिहीर्षया द्वितीयपक्षावलम्बे सोऽप्यतिव्याप्तिहत इत्याह । न द्वितीय इति । तत्र स्वविषय इति विशेषणात् प्रागुक्ताव्याप्तिनिरासः । अनुमानादिसंविदामप्यात्मस्वात्मविषये वेद्यांशवत् प्रतीत्यन्तरापेक्षाविरहादिति । चोदना विधिवाक्यम् । चोदना चोपदेशश्च विधिश्चैकार्थवाचिन इति कारिकोक्ततजन्यबुद्ध()रत्यन्तापूर्वार्थगोचरत्वेन स्वविषये वेये ऽपि संविदन्तरायोगात् तत्रेदं लक्षणमतिव्याप्तमित्यर्थः । उक्तातिव्यामिपरिहाराय परः शकते । सापीति । विमर्शी व्याख्यातः । तदेतदगीकृत्यान्यत्रातिव्यातिमाह सिद्धान्ती। तीति । तत्रापि (१) कल्प - इति नास्ति B पुः । (२) प्रत्यत्तत्वापातात-पा. B . । (३) प्रत्यक्षत्वं स्यात-पा. B. । (४) चोदनाजन्यबुद्धः । - Sar.in.co. याम How mmmmmmmmmmmmmmmmmmmmmmmmmmoomnavmeaninine
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy