SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ४३ ते जीवा तेसिं पुढवीजोणियाणं रुक्खजो - णियाणं अज्झारोहजोणियाणं तणजोणियाणं ओसहीजोणियाणं हरियजोणियाणं रुक्खाणं अज्झारुहाणं तणाणं ओसहीणं हरियाणं मूलाणं जाव बीयाणं आयाणं कायाणं जाव कुरवा (कुरा) णं उदगाणं अवगाणं जाव पुक्खलच्छिभगाणं सिणेहमाहरेति, ते जीवा आहारेति पुढवीसरीरं जावसंतं, अवरेऽवि य णं तेसिं रुक्खजोणियाणं अज्झारोह जोणियाणं तणजोणियाणं ओसहिजोणियाणं हरिय जोणियाणं मूलजोणियाणं कंदजोणियाणं जाववीयजोणियाणं आयजोणियाणं काय जोणियाणं जावकूर जोणियाणं उद्ग जोणियाणं अवगजोणियाणं जाव पुक्खलच्छि भग जोरियागं तसपाणाणं सरीरा पाणावण्णा जाव मक्खायं ॥ सु. ५५ ॥ હવે ઉપરના સૂત્રેામાં જે વિસ્તારથી કહ્યું તે ટુંકમાં કહી
SR No.034262
Book TitleSutrakritanga Sutra Part 05
Original Sutra AuthorN/A
AuthorManekmuni
PublisherTrikamlal Ugarchand
Publication Year
Total Pages361
LanguageGujarati
ClassificationBook_Gujarati & agam_sutrakritang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy