SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३३८ ] बृहद्वृत्ति-लघुन्यास संवलिते [ पाद. ३ सू० ११६-११९ ] तीक्ष्णायसम् । अयो जातिविशेषा एते । लोहितायसमिति नामेत्येके । जातिनाम्नोरिति किम् ? परमसरः, सदन, सदश्मा । कथं बिन्दुसरः बकसर इति । नैषा संज्ञा रूढया ह्यत्र संज्ञाविज्ञानं शूर्पनखीवत् । ११५। " न्या० स० सरो० -- यथासंभवमिति क्वापि जातौ क्वापि नाम्नि चेत्यर्थः । महानसमिति अन इवानः महच्च तदनश्च । गोन समिति गवामन इव गोनसमद्दिजातिः, बाहुलकान्नपुंसकः । अह्नः ।। ७. ३. ११६ ।। अहन्शब्दान्तात्तत्पुरुषादट् समासान्तो भवति । एकाहम्, पुण्याहम्, सुदिनाहम् | ११६ | परमाहः, उत्तमाहः, संख्यातादह्नश्च वा । ७. ३. ११७ ॥ संख्यातशब्दात्परो योऽहन्शब्दस्तदन्तात्तत्पुरुषादट् समासान्तो भवति तस्य चाहनुशब्दस्याह्नादेशो वा भवति । संख्यातमहः संख्याताह्नः संख्याताहः । अह्नादेशार्थं वचनम्, अट् तु पूर्वेणैव सिद्धः । चकार उत्तरत्रांना देशस्याट्संनियोगशिष्टत्वार्थः । अन्यथा ह्यटोsपवादोऽह्लादेशो विज्ञायेत, तथा च स्त्रियां ङीर्न स्यात् ।११७। 6 न्या० स० संख्या ० - अहादेश इति अतोऽह्नस्य २-३-७३ इति संख्यासायवे : ' १- ४ - ५० इति च ज्ञापकान्न प्रत्ययशङ्का । " सर्वाशसंख्याव्ययात् ॥ ७. ३. ११८ ।। सर्वशब्दादश एकदेशस्तद्वाचिभ्यः संख्यावाचिभ्योऽव्ययेभ्यश्च परो योऽहन्शब्दस्तदन्तात् तत्पुरुषादट् समासान्तो भवति तस्य चाहनुशब्दस्य नित्यमह्नादेशो भवति । सर्वमहः सर्वाः, अंश, पूर्वाह्नः, अपराह्नः, मध्याहूनः, सायाहूनः । संख्या, द्वयोरह्नोर्भवः व्यह्नः पटः, व्हूनीः अष्टका, एवं त्र्यह्नः त्र्यहूनी, अनी प्रिये यस्य स व्यह्नप्रियः व्यह्नप्रियः, द्वे अहनी जातस्य व्यह्नजातः, त्र्यह्नजातः, अव्यय, अत्यनः, अत्यहनी कथा, निरहून: निरहूनी वेला, व्यह्नः, व्यह्नी । ११८ | संख्यात पुण्यवर्षादीर्घाच्च शरत् ।। ७. ३. ११९ ॥ संख्यात, एक, पुण्य, वर्षा, दीर्घ इत्येतेभ्यश्चकारात्सर्वांशादिभ्यश्च परो यो रात्रिशब्दस्तदन्तात्तत्पुरुषादत् समासान्तो भवति । संख्याता रात्रिः संख्यातरात्रः, एकरात्रः पुण्यरात्रः, वर्षाणां रात्रिः वर्षारात्रः, दीर्घरात्रः,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy