SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ [ पाद. ३. सू. ४१-४४ ] द्वितीयात्स्वरादूर्ध्वम् ॥७. ३. ४९ ॥ अनुकम्पायां विहिते स्वरादौ प्रत्यये परतः प्रकृते द्वितीयात्स्वरादूध्वं शब्दस्वरूपस्य लुग् भवति । अनुकम्पितो देवदत्तो देवियः, देविकः, देविलः । अनुकम्पित, उपेन्द्रदत्त, उपडः, उपकः, उपियः, उपिकः, उपिलः, अनुकम्पितः पितृदत्तः, पितृयः, पितृकः, पितृलः, एवं वायुखः, वासुकः, वायुलः, ऊवंग्रहणं सर्वलोपार्थम् ।४१। न्या० स० द्विती० – सुपड इति अकृतसंवेरेव लुबित्युत्तरेणाप्राप्तिः, तृत्तीयत्वं च पूर्वबन्न भवति । श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [ ३१७ संध्यक्षरात्तेन ।। ७. ३. ४२ ॥ अनुकम्पायां विहिते स्वरादौ प्रत्यये परतः प्रकृतेद्वितीयात्संध्यक्षररूपात्स्वरादूर्ध्वं शब्दरूपस्य तेन द्वितीयेन संध्यक्षरेण सह लुग् भवति । अनुकम्पितः कुबेरदत्तः कुबियः, कुबिकः, कुबिलः । अनुकम्पितः कहोड:, कहियः, कहिकः, कहिलः । अनुकम्पितो लहोड : - लहियः, लहिकः, लहिलः । अनुकम्पितः कपोतरोमा - कपियः, कपिकः, कपिलः । अनुकम्पितोऽमोघः अमोघदत्तः, अमोघजिह्वो वा अभियः, अमिकः, अमिलः । सन्ध्यक्षरादिति किम् ? अनुकम्पितो गुरुदत्तः गुरुयः, गुरुकः, गुरुलः ॥४२॥ शेवलाद्यादेस्तृतीयात् ॥ ७. ३. ४३ ॥ शेवलादिपूर्वपदस्य मनुष्यनाम्नोऽनुकम्पायां विहिते स्वरादौ प्रत्यये परे तृतीयात्स्वरादूर्ध्वं लुग्भवति, द्वितीयात्स्वरादूर्ध्वमित्यस्यापवादः । अनुकम्पितः शेवलदत्तः, शेवलियः, शेवलिकः, शेवलिल: एवं सुषरिदसः, सुपरियः, सुपरिकः, सुपरिल: । विशालदत्तः, विशालियः, विशालिकः । विशालिल:, वरुणदत्तः वरुणियः, वरुणिकः, वरुणिलः । अर्यमदत्तः अर्यमियः, अमिकः, अर्थं मिलः । अत्राप्यकृतसंधेरेव लोपः शेवलेन्द्रदत्तोऽनुकम्पितः शेवलिक इति यथा स्यात् शेवलयिक इति माभूत्, सुपर्याशीर्दत्तोऽनुकम्पितः सुपरिक इति यथा स्यात् सुपयिक इति मा भूत् । शेवल, सुपरि, विलाश, वरुण, अर्यमन् इति शेवलादिः । केचित्तु विशाखिलः, कुमारिल इत्यत्रापीच्छन्ति |४३| न्या स० शे० – सुपरिदत्त इति सुष्ठु पिपर्त्ति सुपरीति पूर्व पदं नोपसर्गद्वयम् । कचित्तुर्यात् ॥ ७ ३४४ ॥ अनुकम्पायां विहिते स्वरादी प्रत्यये परे कचिल्लक्ष्यानुसारेण तु
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy