________________
[ पाद. ३. सू. ४१-४४ ]
द्वितीयात्स्वरादूर्ध्वम् ॥७. ३. ४९ ॥
अनुकम्पायां विहिते स्वरादौ प्रत्यये परतः प्रकृते द्वितीयात्स्वरादूध्वं शब्दस्वरूपस्य लुग् भवति । अनुकम्पितो देवदत्तो देवियः, देविकः, देविलः । अनुकम्पित, उपेन्द्रदत्त, उपडः, उपकः, उपियः, उपिकः, उपिलः, अनुकम्पितः पितृदत्तः, पितृयः, पितृकः, पितृलः, एवं वायुखः, वासुकः, वायुलः, ऊवंग्रहणं सर्वलोपार्थम् ।४१।
न्या० स० द्विती० – सुपड इति अकृतसंवेरेव लुबित्युत्तरेणाप्राप्तिः, तृत्तीयत्वं च पूर्वबन्न
भवति ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [ ३१७
संध्यक्षरात्तेन ।। ७. ३. ४२ ॥
अनुकम्पायां विहिते स्वरादौ प्रत्यये परतः प्रकृतेद्वितीयात्संध्यक्षररूपात्स्वरादूर्ध्वं शब्दरूपस्य तेन द्वितीयेन संध्यक्षरेण सह लुग् भवति । अनुकम्पितः कुबेरदत्तः कुबियः, कुबिकः, कुबिलः । अनुकम्पितः कहोड:, कहियः, कहिकः, कहिलः । अनुकम्पितो लहोड : - लहियः, लहिकः, लहिलः । अनुकम्पितः कपोतरोमा - कपियः, कपिकः, कपिलः । अनुकम्पितोऽमोघः अमोघदत्तः, अमोघजिह्वो वा अभियः, अमिकः, अमिलः । सन्ध्यक्षरादिति किम् ? अनुकम्पितो गुरुदत्तः गुरुयः, गुरुकः, गुरुलः ॥४२॥
शेवलाद्यादेस्तृतीयात् ॥ ७. ३. ४३ ॥
शेवलादिपूर्वपदस्य मनुष्यनाम्नोऽनुकम्पायां विहिते स्वरादौ प्रत्यये परे तृतीयात्स्वरादूर्ध्वं लुग्भवति, द्वितीयात्स्वरादूर्ध्वमित्यस्यापवादः । अनुकम्पितः शेवलदत्तः, शेवलियः, शेवलिकः, शेवलिल: एवं सुषरिदसः, सुपरियः, सुपरिकः, सुपरिल: । विशालदत्तः, विशालियः, विशालिकः । विशालिल:, वरुणदत्तः वरुणियः, वरुणिकः, वरुणिलः । अर्यमदत्तः अर्यमियः, अमिकः, अर्थं मिलः । अत्राप्यकृतसंधेरेव लोपः शेवलेन्द्रदत्तोऽनुकम्पितः शेवलिक इति यथा स्यात् शेवलयिक इति माभूत्, सुपर्याशीर्दत्तोऽनुकम्पितः सुपरिक इति यथा स्यात् सुपयिक इति मा भूत् । शेवल, सुपरि, विलाश, वरुण, अर्यमन् इति शेवलादिः । केचित्तु विशाखिलः, कुमारिल इत्यत्रापीच्छन्ति |४३|
न्या स० शे० – सुपरिदत्त इति सुष्ठु पिपर्त्ति सुपरीति पूर्व पदं नोपसर्गद्वयम् । कचित्तुर्यात् ॥ ७ ३४४ ॥
अनुकम्पायां विहिते स्वरादी प्रत्यये परे कचिल्लक्ष्यानुसारेण तु