SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ {पाद. २. सू. २२-२५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२६३ 'मध्वादिभ्योरः' ७-२-२६ इत्येव स्यात्, तथाऽत्र गडशब्दो गडलस्वरूपे गुणे वत्तते इति रुगद्वारेण न सिध्यति । पेशलकुशलादिषदिति यथा पेशं लाति, कुशं लाति इत्येवमनयोयुत्पत्तिरेवं वत्सलांसलयोरपि । औणादिको वा मनोज्ञमेधावि बाचिनौ । प्रज्ञापर्णोदकफेनालेलौ ॥ ७. २. २२ ।। प्रज्ञा पर्ण उदक फेन इत्येतेभ्यो मत्वर्थ ल इल इत्येतौ भवतः मतुश्च । प्रज्ञालः, प्रज्ञिलः, प्रज्ञावान्, पर्णलः, पर्णिलः, पर्णवान, उदकलः, उदकिलः, उदकवान्, फेनलः, फेनिलः, फेनवान् ।२२। कालाजटाघाटाक्षेपे ॥ ७ २. २३ ॥ कालाजटाघाटा इत्येतेभ्यो ल इल इत्येतो प्रत्ययौ भवतः क्षेपे प्रत्यवार्थस्य निन्दायां गम्यमानायाम् । कालाल: कालिलः। कालेति डोपान्त्यं केचित्पठन्ति । काडालः, काडिलः, जटाल:, जटिलः, घाटालः, घाटिलः । मतुना क्षेपो न गम्यते इति क्षेपे मतुर्न भवति । क्षेपे इति किम् ? कालावान्, जदावान्, घाटावान् ।२३। . न्या० स० काला०-कालाल इति कडत् णिग् भिवाद्या, 'ऋफिड' २-३-१०४ इति ले काला पादत्रसाविशेषः, अस्मान्मतो 'प्राण्यङ्ग' ७-२-२० इति ले अभ्राद्यकारे च प्राप्ते लेलो। जटाल इति लोकवचनाय जटा अस्यास्ति । घाटाल इति निन्द्या घाटा कृकाटिकास्यास्ति । वाच आलाटौ ॥ ७. २. २४ ॥ - वाच् इत्येतस्मान्मत्त्वर्थे आल आट इत्येतो प्रत्ययो भवतः क्षेपे गम्यमाने, ग्मिनोऽपवादः । बाचालः, वाचाटः । यो बहु निःसारं भाषते स एवं क्षिप्यते । मतुना क्षेपो न. गम्यते इति क्षेपे मतुर्न भवति । क्षेपे इत्येव ? वाग्मी, वाग्वान् ।२४। ग्मिन् ।। ७. २. २५॥ बाचो मत्वर्थे ग्मिन् प्रत्ययो भवति मतुश्च । वाग्मी, वाग्वान् । गकारः 'प्रत्यये च' (१-३-२) इति अनुनासिक निवृत्त्यर्थः । क्षेप इति निवृत्तम् ।२५। न्या० स० ग्मिन् निवृत्त्यर्थ इति द्वितीयगश्रघणं न स्यादिति न बाच्थे, रूपमेव हि भिद्यते न श्रुतिः, शब्दस्य श्रोत्रग्राह्यत्वादिति पूर्वन्यासाः । क्षेप इति निवृत्तम्-पृथग्योगादिति-करणानुवृत्तेश्च प्रशंसायामेवायं न स्वरूपमा ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy