SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति-लघुन्याससंवलिते [पाद-४, सूत्र-१३-१७ तेन दंदशीतीतिः-अन्तरङ्गानपि इति न्यायात् प्रथममेव यङो लुपि ङित्वाभावात् न लोपो न स्यात् । न गृणाशुभरुचः॥ ३. ४. १३॥ गणातिशुभिरुचिभ्यो भूशाभीक्षण्यादौ यङ् न भवति । गहितं गृणाति, भृशं शोभते, भृशं रोचते ।। १३ ॥ न्या० स०-न गृणा०:-भृशाभीक्ष्ण्यादाविति-आदिपदात् गृणातेगृह्येऽर्थे । बहुलं लुप् ।। ३. ४. १४ ॥ यडो लुप् बहुलं भवति । बोभूयते, बोभवीति, बोभोति; रोख्यते, रोरवीति, रोरोति; लालप्यते, लालपीति, लालप्ति; चंक्रम्यते, चंकपीति, चंक्रन्ति ; जंजप्यते, जंजपीति, जंजप्ति । बहुलग्रहणं प्रयोगानुसरणार्थम् । तेन क्वचिन्न भवति ? लोलूया, पोपूया ॥१४॥ अचि ॥ ३. ४. १५ ॥ प्रचि प्रत्यये परे यको लुप् भवति । लोलुवः, पोपुवः, सनीनसः, बनीध्वंसः, चेच्यः, नेन्यः । नित्यायं वचनम् ॥ १५॥ न्या० स०-प्रचिः-लोलव इति-ॐ अन्तरङ्गानपि * इति न्यायात् अत इति अन्तरङ्गमपि अलुकं बाधित्वा स्वरान्तस्यैव यङो लुप् । ननु यङो लुपि 'नामिनः' ४-३-१ इति कथं न गुणः ? 'न वृद्धिश्चाविति' ४-३-१1 इति निषेधात् । नोतः ।। ३. ४. १६ ॥ . उकारान्ताद्विहितस्य योऽचि परे लुप् न भवति । योयूयः, रोख्यः ॥ १६ ।। न्या० स०-नोत:-योयूप इति-अत्र पृथग्योगात् बहुलमित्यनेनापि न, अन्यथा चिनोत इत्येकमेव कुर्यात् । चुरादिभ्यो णिच् ॥ ३. ४. १७ ॥ णितश्चुरादयः-तेभ्यो धातुभ्यः स्वार्थे णिच् प्रत्ययो भवति । चोरयति, नाटयति, पदयते,-णकारो वृद्धयर्थः । णिग्रहणेषु सामान्यग्रहणार्थश्च । चकारः सामान्यग्रहणाविघातार्थः । चुरण, पृण , घृण, श्वल्कवल्कण , नक्कधक्कण , चक्कचुक्कण , टकुण , अर्कण् , पिव्वण , पचुण् , म्लेच्छण, ऊर्जण् , तुजपिजुण, भजुण् , पूजण् , गजमार्जण् , तिजण , वजवजण , रुजण, नटण, चटचुटचुछुटुण, कुट्टण, पुट्टचुट्टपुट्टण, पुटमुटण् , अस्मि
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy