SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ सूत्र-१००६ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ ४७९ आभ्यां डिदोस् प्रत्ययो भवति । यमं उपरमे । योविषयसुखम् । दमूच् उपशमे । दोर्बाहुः ।। १००५ ॥ अनसो वहे. किप सश्चडः ॥१००६ ॥ अनसशब्दपूर्वात् वहीं प्रापणे, इत्यस्मात् क्विप-प्रत्ययो भवति, सकारस्य च डो भवति । अनो वहति । अनड्वान् वृषभः ।। १००६ ।। इत्याचार्यश्रीहेमचन्द्रकृतं स्वोपज्ञोणादिगणसूत्रविवरणं परिसमाप्तम् । अकृत्वासननिर्बन्धमभिस्वा पावनी गतिम् । सिद्धराजः परपुरप्रवेशवशितां ययौ ॥ NAGA WOO.0.0.
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy