SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ सूत्र-९७२-९८० ] स्वोपशोगादिगणसूत्रविवरणम् [ ४७५ . विधेर्वा ॥ १७२॥ विधत् विधाने, इत्यस्माद् अस् प्रत्ययो भवति, स च किद्वा भवति । वेघाः-विद्वान्, सर्ववित् , प्रजापतिश्च । विधा:-स एव ।।.९७२ ।। नुवो धयादिः॥ ६७३ ॥ णूत् स्तवने, इत्यस्माद् धकारादिस्थकारादिश्च किद् अस् प्रत्ययो भवति । नूधा नूथाश्च-सूतमागधौ । घादी गुणमिच्छन्त्येके । नोषाः-ऋषिः, ऋत्विक् ।। ६७३ ॥ वय:-पयः-पुरोरेतोभ्यो धागः॥ १७ ॥ एभ्यः पराद् डुधांग्क धारणे, इत्यस्मात् किद् अस् प्रत्ययो भवति । वयोधाः-युवा, चन्द्रः, प्राणी च । पयोधाः-पर्जन्यः । पुरोधाः-पुरोहितः, उपाध्यायश्च । रेतोधा:जनकः॥९७४ ।। ॥६७५ ॥ नत्र पूर्वाद् ईहि चेष्टायाम् , इत्यस्माद् अस् प्रत्ययो भवति, अस्य च एह, एध् इत्यादेशो भवतः । अनेहा:-कालः, इन्द्रः, चन्द्रश्च । अनेधा:-अग्निः, वायुश्च ।। ९७५ ॥ विहायस-सुमनस्-पुरुदंशस्-पुरूरवो-ऽङ्गिरसः ॥ ६७६ ॥ एतेऽस् प्रत्ययान्ता निपात्यन्ते । विपूर्वाज्जहातेजिहीतेर्वा योऽन्तश्च । विजहातीति विहाय-आकाशम् , विजिहीत इति विहायाः-पक्षी । सुपूर्वान्मानेह्रस्वश्च । सुष्ठु मानयन्ति मान्यन्ते वा, सुमनसः-पुष्पाणि । पुरुं दशतीति पुरुदंशाः-इन्द्रः । पुरुपूर्वाद्रौतेर्दीर्घश्च, पुरु रोति पुरूरवाः-राजा, यमुर्वशी चकमे । अङगेरिरोऽन्तश्च । अङ्गतीति-अङ्गिरा:ऋषिः ॥ ९७६ ॥ आतेजस्थसौ ॥ ७ ॥ पांक रक्षणे, इत्यस्माद् जस् थस् इत्येतो प्रत्ययो भवतः । पाजः-बलम् । पाथ:उदकम् अन्नं च ॥ ९७७ ॥ खरीभ्यां तस् ॥ ९७८॥ आभ्यां तस् प्रत्ययो भवति । स्रं गतो, स्रोतः-निझरणम् , सुष्ठु स्रवतीति सुस्रोताः । रीश् गतिरेषणयोः, रेतः-शुक्रम् ।। ९७८ ।। अर्तीणभ्यां नस् ॥ ६७६ ॥ आभ्यां नस् प्रत्ययो भवति । ऋक् गती, अर्णः-जलम् । इणक् गतौ, एनः-पापम् , अपराधश्च ।। ९७९ ॥ रिचेः क च ॥ ६८०॥ . . . . . .
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy