SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४६२ ] स्वोपशोणादिगणसूत्रविवरणम् सूत्र-८६६-८७७ तोः किक् ॥ ८६६ ॥ तुंक् वृत्त्यादी, इत्यस्मात् किक् प्रत्ययो भवति । ककारः कित् कार्यार्थः, इकार उच्चारणार्थः, तुक्-अपत्यम् ।। ८६९ ॥ द्रागादयः ॥ ८७०॥ द्राक् इत्यादयः शब्दाः किक् प्रत्ययान्ता निपात्यन्ते, द्रवतेरा च । द्राक-शीघ्रम् । एवं सरतेः स्राक् स एवार्थः । इयर्तरर्वादेशश्च, अर्वाक्-अचिरन्तनम् । आदिग्रहणादन्येपि ।। ८७०॥ स्रोश्विक् ॥ ८७१॥ स्र गती, इत्यस्मात् चिक् प्रत्ययो भवति । स क्जुहू-प्रभृति अग्निहोत्रभाण्डम् । स्र चौ । स चः । इकार उच्चारणार्थः । ककारः कित्कार्यार्थः ।। ८७१ ।। तनेड्वच ॥ ८७२॥ तनूयी विस्तारे इत्यस्माद् डिद् वच् प्रत्ययो भवति । त्वक्-शरीरादिवेष्टनम् ॥८७२ ॥ पारेरज् ॥ ८७३॥ पारण कर्मसमाप्ती, इत्यस्मादप्रत्ययो भवति । पारक् शाकविशेषः, प्राकारः, सुवर्ण, रत्नं च । पारजी, पारजः ॥ ८७३ ।। ऋधि-पृथि-भिषिभ्यः कित् ॥ ८७४ ॥ एभ्यः किद् अजप्रत्ययो भवति । ऋषौच वृद्धी, ऋधक-समीपवाचि अध्ययम् । प्रथिष् प्रख्याने, निर्देशादेव वृत् । पृथग् नानार्थेऽव्ययम् । भिष् सौत्रः, भिषक्-वैद्यः, भिषजौ, भिषजः॥ ८७४ ॥ भृ-पणिभ्यामिपुर-वणौ च ॥ ८७५॥ भृ-पणिभ्यामिप्रत्ययो यथासंख्यं भुर वण इत्यादेशो भवत: । भृग भरणे, भुरिक्-बाहुः, शब्दः, भूमिः, वायुः, एकाक्षराधिकपादं च ऋक्छन्दः । पणि व्यवहारस्तुत्योः, वणिक-वैदेहिकः ॥ ८७५ ॥ वशेः कित् ॥ ८७६ ॥ वशक् कान्ती, इत्यस्मात् किद् इज् प्रत्ययो भवति । उशिक्-कान्तः, उशीरम् , अग्निः, गौतमश्च ऋषिः ।। ८७६ ॥ लङघरट् नलुक् च ॥ ८७७ ॥ लघुङ गतो, इत्यस्माद् अट्प्रत्ययो भवति, नलोपश्चास्य भवति । लघट्-वायुः, लघु च शकटम् ॥ ८७७॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy