SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ सूत्र - ८४२ - ८५० ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ ४५६ धृषेदिधिष - दिधीषौ च ॥ ८४२ ॥ ञिधृषाट् प्रागल्भ्ये, इत्यस्माद् ऊः प्रत्ययो भवति, दिधिषु दिघीष् इत्यादेशौ चास्य भवतः । दिधिषूः - ज्यायस्याः पूर्वपरिणीता, पुंश्चली च । दिघीषूः ऊढायाः, कनिष्ठाया ज्येष्ठा, पुनर्भू : आहुतिश्च ।। ८४२ ।। अनूढा, भ्रमि-गम-तनिभ्यो डित् ॥ ८४३ ॥ एभ्यो डिद् ऊः प्रत्ययो भवति । भ्रमूच् अनवस्थाने, भ्रूः - अक्ष्णोरुपरि रोमराजि: । गम्लृ गतौ, अग्रे गच्छत्यग्रेगः - पुरस्सरः । तनूयी विस्तारे, कुत्सितं तन्यते कुतः - चर्ममयमावपनम् ।। ८४३ ।। नृति-मृधि-रुषि-कुहिभ्यः कित् ॥ ८४४ ॥ एम्य: कि ऊः प्रत्ययो भवति । नृतैच् नर्तने, नृतुः- नर्तकः, कृमिजातिः, प्लव:, प्रतिकृतिश्च । शृघूङ शब्दकुत्सायाम्, शृषः - शर्धनः, कृमिजातिः, अपानं, बलिश्च दानवः । रुषंच् रोषे, रुषः - भर्त्सकः । कुहणि विस्मापने, कुहूः- अमावास्या ।। ८४४ ।। तृ-खडिभ्यां डूः ॥ ८४५ ॥ आभ्यां डूः प्रत्ययो भवति । तू प्लवनतरणयोः, तङू :- द्रोणी, प्लवः, परिवेषणभाण्डं च । खडण् भेदे, खड्डूः - बालानामुपकरणम्, स्त्रीणां पादाङ गुष्ठाभरणं च ।।८५४ ।। तृ-दृभ्यां दुः ॥ ८४६ ॥ आभ्यां दुः प्रत्ययो भवति । तु प्लवनतरणयोः, तद् :- दर्वी । दृश् विदारणे, दर्दू :कुष्ठभेदः ।। ८४६ ।। ।। ८४८ ।। कमि-जनिभ्यां बूः ॥ ८४७ ॥ प्रत्ययो भवति । कमूङ कान्ती, कम्बू :- भूषणम्, आदर्शत्सरुः, कुरुविग्दश्च । जनैचि प्रादुर्भावे, जम्बू :- वृक्षविशेषः ।। ८४७ ।। शकेन्धूः ॥ ८४८ ॥ शक्लृट् शक्ती, इत्यस्मादन्धूः प्रत्ययो भवति । शकन्धूः- वनस्पतिः, देवताविशेषश्च कृगः कादिः ॥ ८४६ ॥ डुकृग् करणे, इत्यस्मात् ककारादिरन्धूः प्रत्ययो भवति । कर्कन्धूः- बदरी, व्रणं, यवलाजाः, मधुपर्कः, विष्टम्भश्च ।। ८४६ ॥ ः ॥ ८५० ॥ युक् मिश्रणे, इत्यस्माद् आगूः प्रत्ययो भवति । यवागूः- द्रवौदनः ।। ८५० ।।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy