SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ सूत्र - ३९४-३६ ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ ३९७ चक- रमिभ्यां विपूर्वाच्च कसे रः प्रत्ययो भवति । अकारस्य चैषामुकारो भवति । चकि तृप्तिप्रतीघातयोः, चुक्रः - अम्लो रसः, बीजपूरकमिञ्जिका, असुर, निमन्त्रणं च । रमिं क्रीडायाम्, रुम्र: - सुन्दरः, आदित्यसारथि:, ब्राह्मणः, विनाशश्च । कस गती विकुस्र:चन्द्र:, समुद्रश्च विकुत्र- पुष्पितम् । बाहुलकाद् विकसेविकल्पः विकस्रः ।। ३९३ ।। शदेरूच्च ॥ ३६४ ॥ शद शातने इत्यस्माद्रः प्रत्ययो भवत्यकारस्य चोकारो भवति । शूद्र:चतुर्थो वर्णः ।। ३६४ ॥ कृतेः क्रू-कृच्छौ च ।। ३६५ ।। कृतैत् छेदने, इत्यस्माद् रः प्रत्ययो भवत्यस्य च क्रू कृच्छ्र इत्यादेशौ भवतः । क्रूरम् - अमृदु, क्रूर:- पापकर्मा । कृच्छ्रम् - दुःखम् ।। ३९५ ।। खुर-क्षुर-दूर - गौर - विप्र-कुप्र-श्वभ्राम्र-धूम्रान्ध्र रन्ध्रशिलीन्ध्रौड़- पुण्ड्र तीव्र- नीव-शीघो-तु-भुग्र-निद्रा-तन्द्रा-सान्द्र- गुन्द्रा-रिजादयः ॥ ३६६ ॥ 1 एतेरप्रत्ययान्ता निपात्यन्ते । खुरत् छेदने, क्षुरत् विलेखने, अनयो रलोपो गुणाभावश्च । खुरः शफः, क्षुर:- नापितभाण्डम् । ननु च खुर-क्षुरशब्दो 'नाम्युपान्त्यप्री-कृ.गृशः कः' [ ५ १. ५४ ] इति केन सिध्यतः । सत्यम्, तत्र कर्तेवार्थ इह तु संप्रदानाच्चान्यत्रोणादय इत्यर्थभेदः, असर्वविषयत्वं वाऽनयोर्ज्ञाप्यते, यथा अदेः परोक्षायां वा घस्लादेशवचनेन घसेः एवमन्यत्रापि स्वयमभ्युह्यम् । दुर्पू र्वादिणो लुक् च दूरं विप्रकृष्टम् । गवते - वृद्धिश्च, गौरः - अवदातः । विपूर्वात् पातेर्लुक् च विप्रः- ब्राह्मणः विविधं प्रातीति वा विप्रः । गुप्च् व्याकुलत्वे, आदेः कत्वं च कुप्रंगहनम् गृहाच्छादनं च । ट्वोश्वि गतिवृद्धयोः अकारः भोऽन्तश्च, श्वभ्रं - बिलम्, आकाशं च । आप्लृट् व्याप्ती, अभादेशश्च अभ्रं मेघः । ुग्श् कम्पने, मोऽन्तश्च, धूम्र:- वर्णविशेषः । अहुङ, गतौ, घश्च अन्ध्रः क्षत्रजातिः रवेः स्वरान्नोऽन्तश्च, रन्ध्र- छिद्रम् । त्रिइन्धेपि दीप्तौ, अस्य च तालव्यादिशिलश्चादिः शिलिन्ध्रम्-उद्भिद्विशेषः । ओणेः डश्च, ओडूः - क्षत्रजातिः । पुणेः स्वरान्नोऽन्तो डश्च, पुण्ड्रः क्षत्रजातिः, तिलकश्च पुण्डैर्वा रूपम् । तिजेव दीर्घश्च तीवतेर्वा, तीव्रः- तीक्ष्णः, उत्कृष्टश्च । नियो वोऽन्तश्च, नीवतेर्वा नीव्र-गृहच्छदिरुपान्तः । श्यैङ ईत्वं यलोपो घश्चान्तः, शीघ्र:त्वरितः । उवेरुषेर्वा गः किच्च, उग्र:- रुद्रः रौद्रश्च । तुदींत् व्यथने गः किच्च तुग्रं शृङ्गम् । भुजंप् पालनाभ्यवहारयोः गः किच्च, भुग्रः- रश्मिसमूहः । णिदु कुत्सायाम्, किन्नलोपश्च निद्रा-स्वापः, तमूच् काङक्षायाम् दोऽन्तश्च तन्द्रा - आलस्यम् । षद् विशरणगत्यव - सादनेषु, अस्य स्वरान्नोऽन्तो वृद्धिश्च सान्द्रं - घनम् । गुदे : स्वरान्नोऽन्तश्च, गुन्द्राजलतृणविशेषः । राजे रज्जेर्वा किच्चेच्चोपान्त्यस्य, रिञः नायकः । आदिग्रहणादन्येऽपि ।। ३६६ ।। ऋच्छि-चटि-वटि कुटि-कठि वठि-मव्यडि-शी-कृ-शी- भृ-कदिवदि-कन्दि-मन्दि
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy