SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २९० ] बृहद्वृत्ति- लघुन्यास संवलिते [ पाद- ३, सूत्र - ८०-८२ किम् ? चयः । चः क इत्येव सिद्धे आदिग्रहणमादेरेव यथा स्यात् तेन चेर्यङ्लुपि - निकेचाय इत्येव भवति ॥७६॥ संघेनू ॥ ५३.८० ॥ - न विद्यते कुतश्चिदूर्ध्वमुपरि किचिद् यस्मिन् सोऽनूर्ध्वः, तस्मिन् संघे प्राणिसमुदायेऽभिधेये चिनोतेर्भावाऽकर्त्रीर्घञ् तत्संनियोगे चादेः को भवति । वैयाकरणनिकायः, ताकिकनिकायः । संघ इति किम् ? सारसमुच्चयः, प्रमाणसमुच्चयः । अनूर्ध्व इति किम् ? सूकरनिचयः, सूकरा ह्य् पर्यपरि चीयन्ते ॥ ८० ॥ ० - संघेऽनू - सूकरनिचय इति पूर्वेणापि न भवति व्यावृत्तिबलात् । न्या० स० माने ॥ ५. ३. ८१ ॥ माने गम्यमाने धातोर्भावाऽकर्त्रीघ्ञ् भवति । मानमियत्ता, सा च द्वेधा-संख्या परिमाणं च । एको निघासः द्वौ निघासौ; एकस्तण्डुलावक्षाय: ; एकस्तण्डुल निश्चाय:, एक: कार:, द्वौ कारौ त्रयः काराः; द्वौ सूर्पनिष्पावो; समित्संग्राहः, तण्डुलसंग्राहः, मुष्टिरित्यर्थः । मान इति किम् ? निश्चयः । श्रल एवायमपवाद:, क्त्यादिभिस्तु बाध्यते - एका तिलोच्छितिः, द्वे प्रसृती ॥८१॥ न्या० स०-माने द्वौ सूर्प निष्पावाविति पवने पावौ निश्चितौ पावाविति कार्य, निष्पवने इति तु कृते 'निरभेः पूल्वः' ५ -३ - २१ इत्यनेनापि सिद्धम् । अल एवायमपवाद इति- मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति न्यायात् । स्थादिभ्यः कः ।। ५. ३. ८२ ॥ स्थादिभ्यो धातुभ्यो भावाऽकत्रः कः प्रत्ययो भवति । आखूनामुत्थानम् - प्राखूत्थो वर्तते, शलभोत्थो वर्तते, प्रतिष्ठन्त्यस्मिन्निति प्रस्थः सानुः, संतिष्ठन्तेऽस्यामिति-संस्था, व्यवतिष्ठन्तेऽनयेति-व्यवस्था, प्रस्नात्यस्मिन्निति - प्रस्नः, प्रपिबन्त्यस्यामिति - प्रपा, विध्यतेऽनेनेतिविधः, आविध्यतेऽनेनेत्याविधः, विहन्यतेऽनेनास्मिन् वा - विघ्नः आयुध्यन्तेऽनेनेत्यायुधम् । आध्यायन्ति तमित्याढ्यः, पृषोदरादित्वात् घस्य ढः । सर्वापवादत्वादनटमपि कप्रत्ययो बाधते । कथमाव्याधः, घातः, विधातः, उपघातः ? बहुलाधिकारात् । बहुवचनं प्रयोगानुसरणार्थम् ||८२॥ न्या० स० - स्थादिभ्यः कः - प्रस्थ इति - प्रपूर्वस्तिष्ठतिर्गत्यर्थ इति क्षीरः, यदि प्रतिष्ठते मानार्थमिति क्रियते तदा 'उपसर्गादातो डोऽश्यः' ५-१-५६ इति डे प्रस्थो मानमिति भवति । संस्थेति - ' उपसर्गादातः ' ५ -३ - ११० इत्यङ बाधित्वा स्त्रियाः खलनावित्यनट् स्यादित्यत्र पाठः । विघ्न इति स्थादिगणपाठबलात् करणेऽपि कः प्रत्ययो न तु 'व्ययोद्रोः करणे' ५-३-३८ इत्यनेनाल् । घात इति विघात इतिवत् ।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy