SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ पाद-२, सूत्र-५५-६१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२६५ वेः प्राच्च पराच्छोलादौ सत्यर्थे वर्तमानाद् द्रवतेधिनण् भवति । विद्रवतीत्येवंशोलो-विद्रावी, प्रद्रावी ।।५४॥ वि-परि-प्रात् सर्तेः ।। ५. २. ५५ ॥. वि-परि-प्रेभ्यः पराच्छोलादौ सत्यर्थे वर्तमानात् सर्तेधिनण् भवति । विसरतीत्येवंशोलो-विसारी, परिसारी, प्रसारी ॥५५॥ समः पृचैप-ज्वरेः ।। ५. २. ५६ ॥ शीलादौ सत्यर्थे वर्तमानाभ्यां समः पराभ्यां पृणक्ति-ज्वरिभ्यां घिनण् भवति । संपृणक्तीत्येवंशीलः-संपर्की । पिनिदेशादादादिकस्य न ग्रहणम्-संपचिता । संज्वरतीत्येवंशीलः-संज्वारी । केचिद् ण्यन्तादपीच्छन्ति-संज्वरी । त्वरयतेरपि कश्चिद-संवरी। प्रकर्मकादित्येव ? संपृणक्ति शाकम् ॥५६।। सं-वेः सृजः॥ ५. २. ५७ ॥ शीलादो सत्यर्थे वर्तमानात सं-विभ्य पराव सृजेधिनण् भवति । संसजतीत्येवंशोलः संसृज्यते वा-संसर्गी, विसर्गी ॥५७॥ सं-परि-व्यनु-प्राद् वदः।। ५. २. ५८ ॥ शीलादौ सत्यर्थे वर्तमानात सं-परि-व्यनुप्रेभ्यः पराद् वदेधिनण् भवति । संवरतीत्येवंशीलः-संवादी, परिवादी, विवादी, अनुवादी, प्रवादी। परिपूर्वाण्ण्यन्तादपीति केचित् ॥५॥ वेर्विच-कत्थ-सम्भू-कष-कस-लस-हनः ।। ५. २. ५१ ॥ एभ्यो विपूर्वेभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो घिनण् भवति । विविनक्तीत्येवंशीलो-विवेकी । विकत्थी, विलम्भी, विकाषी, विकासी, विलासी, विघाती ॥५६॥ व्यपा-ऽभेर्लषः ॥ ५, २, ६०॥ व्यपा-ऽभिभ्यः पराच्छीलादौ सत्यर्थे वर्तमानाल्लषेधिनण् भवति । विलषतीत्येवंशोलो-विलाषी, अपलाषी, प्रभिलाषी ॥६०॥ संप्राद् वसात् ॥ ५. २. ६१ ॥ सं-प्राभ्यां पराच्छीलादो सत्यर्थे वर्तमानाद बसतेधिनण् भवति ।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy