SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ पाद-४, सूत्र-११२-११६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [२०५ न्या. स०-अः सृजिल-प्रसज्याश्रयणादिति-प्रसज्येति क्त्वान्तं ततः प्रसज्यप्रतिषेधः, तहि प्रसज्यः कथम् ? सत्यं,- ते लुग वा' ३-२-१०८ इति लोपेऽव्ययसंबन्धित्वाभावात् सेर्लोपाभावे भविष्यति । धुटीति नाश्रीयते इति-अयमर्थः अकिति धुडादौ प्रत्यये भवतीति नाश्रीयते इति । तत्प्रत्ययेति-तस्माद् धातोधु डादौ प्रत्यये कार्यविज्ञानं, अत्र तु रज्जुसृडिति नाम्नः। स्पृशादिसपो वा ॥ ४. ४. ११२ ॥ . । स्पृशमशकृपतृपहपां सृपश्च स्वरात्परो धुडादौ प्रत्यये परेऽकारोऽन्तो वा भवति अकिति । स्प्रष्टा, स्पा, स्प्रष्टुम्, स्पष्टुम् , स्प्रष्टव्यम्, स्पष्टव्यम्, अस्माक्षीत, अस्पाीत, स्प्रक्ष्यति, स्पर्ध्यति. एवं स्रष्टा, मी, कष्टा, कर्टा, त्रप्ता, तप्र्ता, द्रप्ता, दर्ता, सप्ता, सप्र्ता । धुटीत्येव ? स्पर्शनम्, मर्शनम् । अकितीत्येव ? स्पृष्टः, पिस्पृक्षति ।। ११२॥ ह्रस्वस्य तः पित्कृति ॥ ४. ४. ११३॥ धुटीति निवसमसंभवाव कितीति च 'सोस्तो इनिपि' इति सूत्राकरणाव । ह्रस्वान्तस्य धातोः पिति कृत्प्रत्यये परे तोऽन्तो भवति । जगद, अग्निचित, सोमसुव, पुण्यात आगत्य, विजित्य, प्रस्तुत्य, प्रहृत्य । ह्रस्वस्येति किम् ? प्रामसी मालूय । पिदिति किम् ? चितम्, स्तुतम् । कृतीति किम् ? अजुहवः। प्रामणि कुलं पुत्रह कुलमित्यत्र तु 'असिखं बहिरङ्गमन्तरङ्ग' इति न भवति । सुशूः उपशूयेत्यत्रान्तरङ्गस्वादिशेषविहितत्वाच्चं म्वृदीर्घत्वं च भवति ।।११३॥ न्या. स०-हस्वस्यतः सोस्तो इवनिपीति-हस्वान्तादऽस्मादेव सुयजोवनिविति अकित्कृत्संभव इत्यर्थः, यद्वा क्विपः पित्त्वविधानात् , नैयासिकाः कितां कृतां पित्त्वविधानमित्युत्तरं प्राहुः, यदि हि कितीति संबध्येत तदा पित्करणं निरर्थकं स्यादिति । ___- जगदिति-दिद्युत्' ५-२-८३ इति क्रियाशब्दोऽत्र संज्ञाशब्दस्तु 'गमेडिवे वा' ८८५ (उणादि) इति साधुः । प्रसिद्ध बहिरङ्गमिति-एकत्र क्लीबे ह्रस्वोऽन्यत्र न लोपः । अतो, म आने ॥ ४, ४.११४ ॥ धातोविहिते आने प्रत्यये परेऽकारस्य मोऽन्तो भवति । पचमानः, पवमानः, कवचमुखहमानः, करिष्यमाणः, विद्यमानः । अत इति किम् ? शयानः, भुजानः । मान इति किम् ? पचन् । पुर्वान्तकरणं 'मव्यस्याः ' (४-२-११३) इत्याकारनिवृत्त्यर्थम् ।। ११४।। आसीनः॥४. ४. ११५ ॥ . आस्तेः परस्यानस्यादेरीकारो निपात्यते । आसीनः, उदासीनः, उपासीनः, अध्यासीनः ॥११५॥ ऋतां विडतीर ।। ४. ४. ११६॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy