SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ पाद-४, सूत्र-१०३-१०८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [ २०३ लभः ॥ ४. ४. १०३ ।। लभतेः स्वरात्परः परोक्षाशश्वजिते स्वरादौ प्रत्यये परे नोऽन्तो भवति । लम्भयति, लम्भकः, साधुलम्भी। अपरोक्षाशवीत्येव,-लेभे, लभते । लभेः परस्मैपदस्याप्यभिपानात् लभन्ती स्त्रीति केचित् । स्वर इत्येव,-लब्धा । योगविभाग उत्तरार्थः ॥१०३।। आङो यि ॥ ४. ४. १०४ ॥ आङः परस्य लमतेः स्वरात्परो यि यकारादौ प्रत्यये नोऽन्तो भवति । आलम्भ्या गौः, आलम्भ्या बडवा । प्राङ इति किम् ? लभ्यः। योति किम् ? प्रालब्धा ॥१०॥ उपात्स्तुतौ ॥ ४. ४. १०५॥ उपात्परस्य लभतेः स्वरात्परो यकारादौ प्रत्यये परे स्तुती प्रशंसायां गम्यमानायां नोऽन्तो भवति । उपलम्भ्या विद्या भवता, उपलम्भ्यं शीलम् । स्तुताविति किम् ? उपलम्या वार्ता, उपलभ्यमस्मादृषलाव किश्चित् ।।१०।। त्रिख्णमोर्वा ॥ ४. ४. १०६॥ जौ रूपमि च प्रत्यये परे लभते स्वरात्परो नोऽन्तो का भवति । प्रमाभि, मलम्भि, लाभलामम् , लम्भंलम्भम् ।।१०६॥ .... उपसर्गात् खल्घञोश्च ॥ ४. ४. १०७ ॥ उपसर्गात्परस्य लभेः स्वरात्परः खलघमोजिष्णमोश्च परयो!ऽन्तो भवति । खल ईषत्प्रलम्भम् , ईषदुपलम्भम् , दुष्प्रलम्भम् , सुप्रलम्भम् । घम,-प्रलम्भः, उपलम्भः, विलम्भः । जि-प्रालम्भि-रणम्-प्रलम्भंप्रलम्भम् । उपलगदिति किम् ? ईपल्लभ:-लामो वर्तते । जिल्णमोनित्यार्थमुपसर्गादेव खल्घमोरिति नियमार्थ वचनम् ।।१०७।। न्या० स०-उपसर्गात् खल्०-उपसर्गनियमस्तु न भवति । 'शाप् उपलम्भने ३-३-३५ इति ज्ञापनात् । सुदुभ्यः ॥ ४. ४. १०८ ॥ ___ सुदुइत्येताभ्यां व्यस्ताभ्यां समस्ताभ्यां चोपसर्गात्पराभ्यां परस्य लभतेः स्वरात्परः खल्घनोः परयोर्नोऽन्तो भवति । खल-अतिसुलम्भम्, अतिदुर्लम्भम्, घन-अतिसुलम्मः, अतिसुदुर्लम्मः । उपसर्गावित्येव,-सुलभम्, दुर्लभम् सुदुर्मभान, सुलामः, दुभिः सुदुर्लाभः । अतिसुलभमतिदुर्लभमित्यते: पूनातिकमयोरनुपसर्गस्वाद, उपसदिय सुदुर्ग इति नियमाचं वचनम् , बहुवचनं व्यस्तसपस्तपरिग्रहार्यम् दुस्संग्रहावं च ।।१०८। न्या० स०-सुदुर्म्यः-समस्ताभ्यां चेति-अत्र समस्तग्रहणेन विपर्यस्तावपि गृह्येते, यतः सामस्त्यं हि द्वयोरपि एकस्मिन् प्रयोगे योजनं तच्च क्रमव्युत्क्रमाभ्यां भवति, तेन
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy