________________
पाद-४, सूत्र-१०३-१०८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ २०३
लभः ॥ ४. ४. १०३ ।।
लभतेः स्वरात्परः परोक्षाशश्वजिते स्वरादौ प्रत्यये परे नोऽन्तो भवति । लम्भयति, लम्भकः, साधुलम्भी। अपरोक्षाशवीत्येव,-लेभे, लभते । लभेः परस्मैपदस्याप्यभिपानात् लभन्ती स्त्रीति केचित् । स्वर इत्येव,-लब्धा । योगविभाग उत्तरार्थः ॥१०३।।
आङो यि ॥ ४. ४. १०४ ॥
आङः परस्य लमतेः स्वरात्परो यि यकारादौ प्रत्यये नोऽन्तो भवति । आलम्भ्या गौः, आलम्भ्या बडवा । प्राङ इति किम् ? लभ्यः। योति किम् ? प्रालब्धा ॥१०॥
उपात्स्तुतौ ॥ ४. ४. १०५॥
उपात्परस्य लभतेः स्वरात्परो यकारादौ प्रत्यये परे स्तुती प्रशंसायां गम्यमानायां नोऽन्तो भवति । उपलम्भ्या विद्या भवता, उपलम्भ्यं शीलम् । स्तुताविति किम् ? उपलम्या वार्ता, उपलभ्यमस्मादृषलाव किश्चित् ।।१०।।
त्रिख्णमोर्वा ॥ ४. ४. १०६॥
जौ रूपमि च प्रत्यये परे लभते स्वरात्परो नोऽन्तो का भवति । प्रमाभि, मलम्भि, लाभलामम् , लम्भंलम्भम् ।।१०६॥ ....
उपसर्गात् खल्घञोश्च ॥ ४. ४. १०७ ॥
उपसर्गात्परस्य लभेः स्वरात्परः खलघमोजिष्णमोश्च परयो!ऽन्तो भवति । खल ईषत्प्रलम्भम् , ईषदुपलम्भम् , दुष्प्रलम्भम् , सुप्रलम्भम् । घम,-प्रलम्भः, उपलम्भः, विलम्भः । जि-प्रालम्भि-रणम्-प्रलम्भंप्रलम्भम् । उपलगदिति किम् ? ईपल्लभ:-लामो वर्तते । जिल्णमोनित्यार्थमुपसर्गादेव खल्घमोरिति नियमार्थ वचनम् ।।१०७।।
न्या० स०-उपसर्गात् खल्०-उपसर्गनियमस्तु न भवति । 'शाप् उपलम्भने ३-३-३५ इति ज्ञापनात् ।
सुदुभ्यः ॥ ४. ४. १०८ ॥ ___ सुदुइत्येताभ्यां व्यस्ताभ्यां समस्ताभ्यां चोपसर्गात्पराभ्यां परस्य लभतेः स्वरात्परः खल्घनोः परयोर्नोऽन्तो भवति । खल-अतिसुलम्भम्, अतिदुर्लम्भम्, घन-अतिसुलम्मः, अतिसुदुर्लम्मः । उपसर्गावित्येव,-सुलभम्, दुर्लभम् सुदुर्मभान, सुलामः, दुभिः सुदुर्लाभः । अतिसुलभमतिदुर्लभमित्यते: पूनातिकमयोरनुपसर्गस्वाद, उपसदिय सुदुर्ग इति नियमाचं वचनम् , बहुवचनं व्यस्तसपस्तपरिग्रहार्यम् दुस्संग्रहावं च ।।१०८।
न्या० स०-सुदुर्म्यः-समस्ताभ्यां चेति-अत्र समस्तग्रहणेन विपर्यस्तावपि गृह्येते, यतः सामस्त्यं हि द्वयोरपि एकस्मिन् प्रयोगे योजनं तच्च क्रमव्युत्क्रमाभ्यां भवति, तेन