SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ पाद-४, सूत्र-५७-५८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [१८९ भू,-भविता, णू-नुविता, लूगश् ,-लविता, तृ-तरिता, तरोता । स्तृगश्,-पास्तरीता, प्रास्तरीता। ओ-विजैति, उद्विजिता । उद्विजितुम् । विदक ज्ञाने वेदिता शास्त्रस्य । निष्विदाङ्, निविदाच वा स्वेदिता, विश्विदाङ्-क्ष्वेदिता । अस्मादपोटं नेच्छन्त्येके श्वेत्ता, बुधग बुध, वा, बोधिता। आभ्यामपीटं नेच्छन्त्येके । बोद्धा, षिध षिधौ च वा, सेधिता, मनूयि,-मनिता, कथं मतम् ? क्त्वि वेटकत्वात् 'वेटोऽपतः' (४-४-६३) इति भविष्यति । लुपच्,-लोपिता । कथं तप्र्ता, दर्ता । औदित्त्वाद्विकल्पेनेट् । शिष,-शेषिता, विष विषश् वा,-वेषिता, पूष पुषश वा,-पोषिता, श्लिष,-श्लेषिता । केचिद्रिषिपषिशिलषिमात्रादिडभावमिच्छन्ति । श्लिष्टमित्यत्र तु ऊदित्वात् क्तयोनित्यमिप्रतिषेधः ।। अत्र संग्रहश्लोकाः॥ 'शिवधिडीशी युरुक्षुक्ष्णुणुस्नुभ्यश्च वृगो वृङः । ऊदृदन्तायुजादिभ्यः स्वरान्ता घातवोऽपरे ॥१॥ पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे मताः । द्विविधोऽपि शकिश्चैव वाचविचिरिची पचिः ।।२।। सिञ्चतिर्मुचिरितोऽपि पृच्छतिघ्रस्जिमस्जिभुजयो युजिर्यजि । ज्वजिरञ्जिरजयो णिजिविजसञ्जिभजिमजयः सृजित्यजी॥३॥ स्कन्दिविद्या विद्लूविन्तयो नुदिः स्विद्यतिः शदिसदी भिविच्छिदी। तुद्यदो पविहदी खिदिक्षुदो राषिसाधिश्रुधयो युधिव्यषी ॥४॥ बन्धबुध्यरुधयः कुधिसुधी सिध्यतिस्तदनु हन्तिमन्यती। प्रापिना तपिशपिक्षिपिछ्पो लुम्पतिः सपिलिपी वपिस्वपी॥५॥ यभिरभिलमियमिरमिनमिगमयः कुशिलिशिरुशिरिशिदिशतिदशतयः । स्पृशिमृशतिविशतिशिशिष्लशुषयस्त्विषिपिषिविषलकृषितुषिपुषयः ॥६॥ श्लिष्यतिद्विषिरतो घसिवसती रोहतिलुहिरिही अनिगदितौ । देग्धिदोग्धिलिहयो मिहिवहती नातिहिरिति स्फुटमनिटः ।।५६।। ऋवर्णश्यूर्णगः कितः ॥ ४. ४. ५७ ॥ ऋवर्णान्ताद्धातोः श्रयतेरूणु गश्चकस्वराद्विहितस्य कितः प्रत्ययस्यादिरिट न भवति । वृतः, वृतवान् , वृत्वा, स्वृतः, स्वतवान् , स्वृत्वा । तृ,-तीर्णः, तीर्णवान् , ती, पृ,-पूर्तः, पूर्तवान् , पूर्वा, श्रि,-श्रितः, श्रितवान् , श्रित्वा, उत्तरेणैव सिद्ध ऊणु ग्रहणमनेकस्वरार्थम् । ऊर्गुतः, ऊर्गुतवान् , ऊर्गुत्वा । गित्त्वाधङ्लुपि न भवति । ऊोन वित्वा । एकस्वरादित्येव ? जागरितः, जागरितवान् , जागरित्वा । कित इति किम् ? वरिता, तरिता, श्रयिता ऊणु विता, ऊर्णविता । विहितविशेषणात्तीर्णः पूर्त इत्यत्र कृतेऽपोहरादेशे निषेधो भवति ॥५७॥ उवर्णात् ॥ ४. ४.५८ ॥ उवर्णान्तादेकस्वराद्धातोविहितस्य कित आविरिट न भवति । युतः, युतवान्, युत्वा, लूनः, लूनवान्, लत्वा । कित इत्येव ? यविता, लविता ।।५८।।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy