SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १८४ ] बृहवृत्ति-लघुन्याससंवलिते [पाद-४, सूत्र-४८-५१ ऋस्मिपूङञ्जशौकगृध्रप्रन्छः ॥ ४. ४. ४८ ॥ पृथग्योगाद्वेति निवृत्तम् । एभ्यः परस्य सन प्रादिरिड्भवति । ऋ,-अरिरिषति, स्मि, सिस्मयिषते, पूङ्-पिपविषते. अनुबन्धनिर्देशात्पूगः पुपूषति, पुपूषते, अञ्ज-अजिजिषति, अशौ,-अशिशिषते । अश्नातेस्त्विडस्त्येव । कु-चिकरिषति,-चिकरीषति, गृ-जिगरिषति, जिगरोषति। 'वृतो नवा-( ४-४-३५) इत्यादिना पक्षे दीर्घत्वम् । अन्ये तु व्यवस्थितविभाषयास्येटो दीर्घत्वं नेच्छन्ति । हेङ , आदिदरिषते, धृङ्-प्रादिधरिषते, प्रच्छपिपृच्छिषति । प्रच्छसहचरिताः कगध इत्येते तौदादिकाः, तेन कृणातेश्चिकीर्षति । चिकरिषति, चिकरीषति, गणाते:-जिगीर्षति, जिगरिषति जिगरीषति। धरतेदिधीर्षतीत्येव भवति । ऋस्मिपूधप्रच्छामप्राप्ते शेषाणां विकल्पे प्राप्ते वचनम् ।।४।। हनृतः स्यस्य ॥ ४. ४. ४१ ॥ हन्तेऋकारान्ताच्च धातोः परस्य स्यस्यादिरिड् भवति । हनिष्यति, अहनिष्यत्, हनिष्यन् , आहनिष्यते, आहनिष्यमाणः, करिष्यति, अकरिष्यत्, करिष्यन् , करिष्यमाणः स्वरिष्यति, अस्वरिष्यत् , स्वरिष्यन् स्वरतेः परत्वाद्विकल्पं बाधित्वा नित्यमिट । तकारनिर्देशादर्तरेव ग्रहणं न भवति ॥४६॥ कृत-चूत-नृत-द-तृदोऽसिचः सादेर्वा ॥ ४. ४.५० ॥ एभ्यः परस्य सिज्वजितस्य सकारादेः स्ताद्यशितः प्रत्ययस्यादिरिडवा भवति । कृतत छेदने,-कृतैप वेष्टने वा, कर्व्यति, प्रकस्य॑त् , चिकृत्सति, कतिष्यति अकतिष्यत् , चितिषति, चत् ,-चय॑ति, अचय॑त् , चिचत्सति, चतिष्यति, अतिष्यत् , चितिषति, नृत-नय॑ति, अनत्य॑त् , निनत्सति, नतिष्यति, अनतिष्यत् , नितिषति, छुद् - छय॑ति, अच्छय॑त् , चिच्छ्रत्सति, छदिष्यति. अच्छदिष्यत् , चिच्छदिषति, तृद्-तस्य॑ति, अतयंत, तितृत्सति, तदिष्यति, अदिष्यत् , तितविर्षात । ___सादेरिति किम् ? कतिता, चतिता, नतिता, छदिता, तदिता । असिच इति किम् ? अकर्तीत् , अचीत् , अनीत् , अच्छ>त् , अतर्दोत् । प्राप्ते विभाषा |॥५०॥ गमोऽनात्मने ॥ ४. ४. ५१ ॥ गमः परस्य सकारादेस्ताशित आदिरिड् भवति प्रात्मनेपदं चेन्न भवति । गम इति आदेशस्यानादेशस्य च ग्रहणमविशेषात् । गमल. गमिष्यति । अगमिष्यत् । जिगमिषति जिगमिषिता। जिगमिषितुम् । संजिगमिषिता । संजिगमिषितुम् । संजिगमिषितव्यम् । इण् , जिगमिषति प्रामम् , जिगमिषुः, इक् ,-अधिजिगमिषति मातुः अधिजिगमिषुः, इङ्अधिजिगमिषिता शास्त्रस्य, अधिजिगमिषुः, अधिजिगमिषितव्यम् , इडो नेच्छन्त्येके । तन्मते, अधिजिगांसिता, अधिजिगांसुः, अधिजिगांसितव्यमित्येव भवति । अनात्मने इति किम् ? गंस्यते ग्रामः, संगस्यते वत्सो मात्रा, गंस्यमानः, संगस्य
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy