SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १५४ ] बृहद्वृत्ति-लघु-याससंवलिते [ पाद-३, सूत्र-५३-५६ जजागार । जिरणवीति किम् ? जागरयति, जागरकः, साधुजागरी जागरंजागरम् , जागरो वर्तते । पूर्वेणैव सिद्धे नियमार्थो योगः ॥ ५२ ॥ न्या० स०-जागुजि०-नियमार्थो योग इति-विपरीतनियमस्तु न भवति, अन्त्यणवो वाणित्त्वनिषेधात् , 'न जनबधः' ४-३-५४ इत्यादौ नित्प्रत्यये वृद्धिनिषेधाच्च । आत ऐः कृ जौ ४. ३. ५३ ॥ आकारान्तस्य धातोणिति कृति प्रत्यये औ च परे ऐकारो भवति । दायः, धाय , दायकः, धायकः, शतं दायी, गोदायो व्रजति, अदायि, अधायि, दायिप्यते । धायिष्यते । कृद्ग्रहणं किम् ? ददौ, दापयति ॥ ५३ ।। न जनबधः ॥ ४.३.५४॥ जनबध्योः कृति जिणिति औ परे वृद्धिर्न भवति । प्रजनः, प्रजन्यः, जनकः, प्रजनि, बषः, बध्यः, बधकः, प्रवधि । बधिरत्र बध बन्धने इत्ययं गृह्यते यस्य बीमत्सत इति बैहप्य एव सनिष्यते, अन्यत्र बघते । भक्षकश्चेन्नास्ति बधकोऽपि न विद्यते। हन्यादेशस्य तु बधेरवन्तत्वावृदेरप्रसङ्ग एव, अन्ये स्वगणपठितं बर्षि हिंसार्थ 'यत्र शालमतीकाश: कर्णोऽवध्यत संयुगे' इत्यादिदर्शनान्मन्यन्ते । प्रत्युदाहरन्ति च बवाध ।। ५४ ।। न्या० स०-न जनवध:-वधि हिंसामिति-एषामर्थान्तरेऽपि त्यादयो नाभिधीयन्त इति अङ्गीकुर्वाणाः परस्मैपदिनश्च एतस्यानियमस्त्यादीन्प्रति । ववाति-अत्र णित्कृदऽभावावृद्धर्भावः। मोऽकमि-यमि-रमि-नमि-गमि-वमाचमः ॥ ४. ३. ५५ ॥ मान्तस्य धातोः कम्यादिवजितस्य णिति कृत्प्रत्यये नौ च परे वृद्धिर्न भवति । शमः, तमः, दमः, शमकः, तमकः, बमकः, शमी, तमी, बमो, प्रशमि, प्रतमि, प्रदमि । म इति किम् ? पाठः, पाठकः, अपाठि । कम्यादिवर्जनं किम् ? कामः, कामुकः, प्रकामि, यामः, यामकः, अयामि, रामः, रामकः, अरामि, नामः, नामकः, अनामि, प्रागामुकः, आगामि, वामः वामकः, प्रवामि, प्राचामः, प्राचामकः, आचामि। प्राचम इति किम् ? चमः, विचमः, चमकः, विचमकः, अचमि, व्यचमि । अन्ये तु सामान्येन निधमिच्छन्ति-चामः, विचामः इत्यादि । कथमामः आमक: आमि? 'प्रमण रोगे' इत्यस्य भविष्यति । भौवादिकस्य त्वमे:-अमः अमकः । कृआवित्येव,शशाम, तमाम, निशामयते ॥ ५५ ॥ न्या० स०-मोऽकमि०-रामक इति-बाहुलकात् 'रम्यादिभ्यः' ५-३-१२६ इत्यनट् न । विश्रमे ॥ ४. ३. ५६ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy