SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ पाद- १, सूत्र -३५-३९ ] श्रीसिद्धहेमचन्द्र शब्दानुशासने चतुर्थोऽध्यायः जेर्गिः सन्परोक्षयोः ॥ ४. १. ३५ ॥ जयतेः सन्परोक्षयोद्वित्वे सति पूर्वस्मात्परस्य गिरादेशो भवति । जिगीषति, विजिगीषते, जिगाय, विजिग्ये । सन्परोक्षयोरिति किम् ? जेजीयते । जिनातेजिरूपस्य लाक्षणिकत्वाज्जिज्यतुः ||३५|| [ ८५ न्या० स० - जेगि: सन् - पूर्वस्मादिति यदि पूर्वादित्यधिकारो न स्यात्तदा द्वित्वसहितस्यापि धातोरादेशः स्यात्, यद्वा पूर्वस्या भक्त ेः स्यात् न च वाच्यं कृतेऽपि 'गहोर्ज : ' ४-१-४० इति स्याद्विधानसामर्थ्यान्न भवतीत्याशङ्का स्यात् एवमुत्तरत्रापि । 2 चेः किव ॥ ४. १. ३६॥ चिनोतेः सन्परोक्षयोद्वित्वे सति पूर्वस्मात्परस्य किरादेशो वा भवति । चिकीषति, चिचीषति, चिकाय, चिचाय, चिषये, चिच्ये । सम्परोक्षयोरित्येव - चेचीयते ।। ३६॥ न्या० स० चे किर्वा चिकीषतीति- 'स्वरहन्' ४-१-१०४ इति दीर्घत्वे द्वित्वे करूपादेशे पुनः 'स्व रहन्' ४-१-१०४ इति दीर्घत्वं यावत्संभव इति न्यायात् । पूर्वस्यास्वे स्वयोरिव ॥ ४. १. ३७ ॥ धातोद्वित्वे सति यः पूर्वस्तस्य संबन्धिनो योरिकारस्योकारस्य चात्वे स्वरे परे आसन्नौ इय् उव् इत्येतावादेशौ भवतः । इयेष, उवोष, इर्यात, इयृयात् । अर्तेर्यङ्लुपि द्वित्वे पूर्वस्याकारे 'रिरौ च लुपि' (४-१-५६ ) इत्यनेन रिरीहत्यागमे तदिवर्णस्य चेयुभावे सति अरियत, अरियरीति, एके त्वत्रेयं नेच्छन्ति, प्रर्यंत अर्यरीतीति । तन्मतसंग्रहार्थं पूर्वस्येति समानाधिकरणं विशेषणं तेन इकारोकारमात्रस्यैव पूर्वस्येयुवौ भवतः । अस्व इति किम् ? ईषतु:, ऊषतुः । स्वर इति किम् ? पिपक्षति, पुपूषति, इयाज, उवाप ॥ ३७ ॥ न्या० स०10- पूर्वस्यास्वे- इयेषेति - अस्वे स्वरे इति भणनात् गुणे कृते इयादेशः, नन्वियादेशेऽपि विधेये 'स्वरस्य परे' ७-४- ११० इत्यनेन गुणस्य स्थानिवद्भावादियुवौ न प्राप्नुतः ? सत्यं परे इति सप्तमी सप्तम्या च निद्दिष्टे पूर्वस्यानन्तरस्यैव, अत्र तु पकारेण व्यवधानमिति न. स्थानित्वं, अस्वे इति नत्रा निद्दिष्टमनित्यमिति वा, यद्वा स्वे स्वर इति व्याप्तेः । ननु तथापि न प्राप्नोति असिद्धं बहिरङ्गम् इति न्यायेन गुणस्यासिद्धत्वात् ? न, न स्वरानन्तर्य इति न्यायादयं न्यायो नोपतिष्ठते । योः समानाधिकरणमिति-योः किंविशिष्टस्य पूर्वस्य न तु पूर्वसंबन्धिनः, यदि इकार-ईकार-उकाराः स्वातन्त्र्येण पूर्वे भवेयुरत्र तु रिरीत्यादेरधिकस्य संबन्धिनः । ऋतोऽत् ॥ ४. १. ३८ ॥ धातोद्वित्वे सति पूर्वस्य ऋतोऽद्भवति । चकार, ववृधे ||३८|| ह्रस्वः ।। ४. १. ३१ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy