SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति - लघुन्याससंवलिते अनजिरादिबहुस्वरशरादीनां मतौ ॥ ३.२.७८ ।। अजिरादिवजितबहुस्वराणां शरादीनां च मतौ प्रत्यये दीर्घोऽन्तादेशो भवति, नाम्नि । बहुस्वर, — उदुम्बरावती, मशकावती, वीरणावती, पुष्करावती अमरावती, शरादि, - शरावती वंशावती, शुचीमती, कुशावती, धूमावती, अहीवती, कपीवती, मुनीवती, मणीवती, वार्दावान्नाम गिरिः, 5 वेटावान्नाम गिरिः । शर, वंश, शुचि, कुश, धूम, ग्रहि, कपि, मुनि, मरिण, वार्द वेट इति शरादिः । बहुवचनमाकृतिगरणार्थम् । तेन ऋषीवती, मृगावती, पद्मावती, वातावती, भोगावतीत्यादि सिद्धम् । बहुस्वरशरादीनामिति किम् ? व्रीहिमती इक्षुमती, द्रुमती, मधुमती । बहुस्वरस्यानजिरादिविशेषणं किम् ? जिवती, खदिरवती, खपुरवती, 10 स्थविरवती, पुलिनवती, मलयवती, हंसकारण्डववती, चक्रवाकवती, अलंकारवती, शशाङ्कवती । हिरण्यवती, अजिरादिराकृतिगणः । नाम्नीत्येव ? वलयवती कन्या, शरवती तूरणा ।। ७८ ॥ ५८६ ] [ पा० २. सू० ७८-७९.] न्या० स० – अनजिरा० । उदुम्बरावतीति उदुम्बराः सन्त्यस्यामित्यादिश्चातुथिको नद्यां मतुः 'नाम्नि' [ २.१.५. ] इति मस्य वः । पुष्करावतीति पुष्करशब्दात् 15 मत्वर्थवर्जं मतुः मत्वर्थे तु 'पुष्करादेर्देशे' [ ७. २. ७० ] इतीन् स्यात् । शुचीमती इत्यत्र शुचिरस्त्यस्यां नोर्म्यादित्वाद् वत्वाभावः । वार्दावानिति वारं ददातीति 'आतो ड' [ ५. १. ७६. ] इति ड: वार्दा मेघास्ते सन्त्यत्र 'मध्वादे:' [ ६. २. ७३. ] इति मतुः । वेटावानिति वेटन्ति पक्षिभिरऽचि वेटा वृक्षास्ते सन्त्यत्र । मलयवतीति मलयस्य पर्वतस्य अदुरभवा 'नद्यां मतुः ' ६. २. ६२. ] हंसकारण्डववतीति हंसश्च कारण्डवश्च हंसका- 20 usarasस्यां स्तः मतुः । यदा हंसकारण्डवतीति दृश्यते । तदा करण्ड: 'प्रज्ञादिभ्योऽण्' [ ७. २. १६५. ] हंसस्य कारण्ड: हंसकारण्डः । चक्रवाकवतीति चक्रस्येव वाको वाग्यस्य चक्रशब्देनोच्यते वा घञ् ।। ३. २. ७८ ।। ऋषौ विश्वस्य मित्त्रे ॥। ३. २.७६ ।। विषये, 25 विश्वशब्दस्य मित्त्रे उत्तरपदे, ऋषावभिधेये नाम्नि नामषिः । ऋषाविति किम् ? विश्व मित्त्रमस्य विश्वमित्रो विश्वामित्रो नाम्नीत्येव ? दीर्घाऽन्तादेशो भवति । विश्वमित्रो माणवकः मुनिः ।। ७६ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy