SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ '५३८ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० १५४-१५५.] पीतमद्यः, मद्यपीतः, पीतविषः, विषपीतः, ऊढभार्यः, भार्योढः, गतार्थः । अर्थगतः, छिन्नशोषः, शीर्षच्छिन्नः, बहुवचनमाकृतिगणार्थम्-तेन पीतदधिः, दधिपीत इत्यादयोऽपि भवन्ति ।। १५३ ।। न्या० स०-आहिता०। नन्वग्निशब्दस्य जातिवाचित्वात्, 'जातिकाल' [ ३. १. १५२. ] इत्यनेनैव सिद्ध्यति किमत्र पाठः ? सत्यं, व्यक्तिविवक्षायामपि यथा 5 स्यादित्येवमर्थम् ।। ३. १. १५३ ।। प्रहरणात् ॥ ३. १. १५४ ॥ प्रहरणवाचिनः शब्दात् क्तान्तं बहुव्रीहौ वा पूर्वं निपतति । उद्यतोऽसिरनेन उद्यतासिः, अस्युद्यतः, कलितप्रहरणः, प्रहरणकलितः, उत्खातखड्गः, खड्गोत्खातः, आकृष्टधन्वा, धनुराकृष्टः, उद्यतमुशलः, मुशलोद्यतः ।।१:५४।। 10 न्या० स०--प्रहरणात् । नन्वस्यादीनां जातिशब्दात् 'जातिकाल' [३.१.१५२.] इत्यनेनैव क्तान्तस्य पूर्वनिपात: सिद्धः किमनेन ? सत्यं, व्यक्तिविवक्षायामपि यथा स्यादित्यर्थम्, जातिकालेत्यनेन पृथग्योग उत्तरार्थस्तेनोत्तरत्र च शब्देन प्रहरणादित्याकृष्यते ॥ ३. १. १५४ ॥ न सप्तमीन्द्वादिभ्यश्च ॥ ३. १. १५५ ॥ . 15 . नजुपादानाद्वेति न संबध्यते, इन्द्वादेः प्रहरणवाचिनश्च शब्दात्पूर्व सप्तम्यन्तं न निपतति बहुव्रीहौ। इन्दुमौलौ यस्य इन्दुमौलिः, चन्द्रमौलिः, शशिशेखरः, पद्मनाभः, ऊर्णनाभः, पद्महस्तः, शंखपाणिः, दर्भपवित्रपाणिः, पद्मपाणिः इत्यादि । प्रहरणात्-असिः पाणावस्य असिपाणिः, दण्डपाणिः, चक्रपाणिः, शूलपाणिः, साङ्गपाणिः, धनुष्पाणिः, धनुर्हस्तः, पाशहस्तः,20 खड्गहस्तः । वज्रहस्तः, वज्रपाणिः। बहुलाधिकारात् पारिणवज्रः, हस्तवज्र इत्यत्र पूर्वनिपातोऽपि, बहुवचनं प्रयोगानुसारणार्थम् । एवमुत्तरत्रापि ।। १५५ ॥ __ न्या० स०--न सप्तमी० । ऊर्णनाभ इति 'ह्यापो बहुलम्' [२: ४. ६६.] इति ह्रस्वः, सर्वेषु उष्ट्रमुखादित्वात् समासः ।। ३. १. १५५ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy