SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ४६८ ] बृहत्वृत्ति-लघुन्याससंवलिते [पा० १. सू० ११२-११४.] चतुष्पाद्गर्भिण्या ॥ ३. १. ११२ ॥ चत्वारः पादा यस्याः सा चतुष्पाद्गवादिजातिः। तद्वाचिनामैकार्थं गभिण्या गर्भिणीति नाम्ना सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । गौश्चासौ गर्भिणी च गोगभिरणी।। एवमजभिरणी। अश्वगर्भिणी। महिषगभिणी। चतुष्पादिति किम् ? 5 ब्राह्मणी गर्भिणी, जातिरित्येव ? कालाक्षी गर्भिणी, स्वस्तिमती गभिरणी, संज्ञाशब्दाविमौ । जातेविशेष्यस्य पूर्वनिपातार्थं वचनम् ।। ११२ ॥ न्या० स०-चतुष्पाद । ब्राह्मणी गर्भिणीति समासे हि सति ब्राह्मणीशब्दस्य पुवभावः स्यात् । संज्ञाशब्दाविमाविति एतौ चतुष्पादमाहतुर्न तु जाति ।। ३.१.११२ ।। युवा खलतिपलितजरद्वलिनैः ॥ ३. १. ११३ ॥ . 10 युवन्नित्येतन्नामैकार्थं खलत्यादिभिर्नामभिः सह समस्यते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । युवा चासौ खलतिश्च युवखलतिः, एवं युवपलितः, युवजरन्, युववलिनः, वलयोऽस्य सन्ति वलिनः, अङ्गादित्वान्नः । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति युवतिश्चासौ खलतिश्च युवखलतिः, एवं युवपलिता, युवजरती, युववलिना। युवशब्दस्य15 विशेष्यत्वात्परनिपाते प्राप्ते द्वयोर्वा गुणवचनत्वात्खञ्जकुण्टादिवदनियमे पूर्वनिपातार्थं वचनम् ॥ ११३ ।। न्या० स०--युवा० । युवजरनिति अत्र जरत्युत्साहादियुवधर्मोपलम्भात् यूनि वालस्यादिजरधर्मोपलम्भात् तद्रूपारोपात् सामानाधिकरण्यम् । विशेष्यत्वादिति विशेष्यो युवा शब्दोऽनया रीत्या युवत्वमग्रेऽपि प्रसिद्ध । ततो युवशब्देन पुरुष एवाभिधीयते,20 ततस्तस्य खलतीत्यादि विशेषणं ततः परनिपाते प्राप्ते । अथवा द्वयोरपि गुणवचनत्वं तदा युवत्वमप्रसिद्धं ततो युवशब्देन युवत्वविशिष्टो नरोऽभिधीयते, ततो गुणवचनत्वात् कामचारेण पूर्वनिपाते प्राप्ते । अथवा द्वयोरपि पूर्वनिपातनार्थं वचनमिति ।। ३.१.११३ ।। कत्यतुल्यारख्यमजात्या ॥३. १. ११४ ॥ कृत्यप्रत्ययान्तं तुल्याख्यं च तुल्यपर्यायं नामैकार्थमजात्याजाति-25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy