SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति-लघुन्यास संवलिते. इत्यादिनापि न भवति, नियमार्थत्वादस्य । एकस्य समाहारायोगादपूपेन समासे कथमेकापूपी- एकस्याप्यनेकपर्यायोपनिपातिनोऽनेकत्वसंभवे समाहारोपपत्तेः । द्विगुश्चेति चकारः कर्मधारय तत्पुरुषसंज्ञा समावेशार्थः । अनामीति किम् ? पञ्चर्षीणामिदं पाञ्चर्षम्, एवं दाशार्हम्,- - अत्र द्वित्वेऽनपत्यप्रत्ययस्य लुप् स्यात् । अयंग्रहणमुत्तरत्र द्विगुश्चेत्यस्याननुवृत्त्यर्थम् । द्विगुप्रदेशाः 'द्विगो: 5 समाहारात्' [२. ४. २२. ] इत्यादयः ।। ६६ ।। ४८८ } [ पा० १ सू० ९e. ] न्या० स०-- संख्या स० । पञ्चाना इति सन्निवेशादिविशेषविशिष्टानां पञ्चा नामात्राणामियं संज्ञा । फलितः एकः पञ्चात्र इति समुदायेषु हि वृत्ताः शब्दा श्रवयवेष्वपि वर्त्तन्ते इति बहुसंख्याका म्राद्यभिधायकोऽपि पञ्चाम्रादिशब्द एकस्मिन्नप्यानादौ प्रयुज्यत इति । अध्यर्द्ध कंस इति अत्र 'कंसार्द्धात्' [ ६. ४. १३५ ] इतीकट् 10 क्रीतेऽर्थे 'अनाम्न्यद्विः प्लुप्' [ ६.४. १४१. ] । पञ्चनावप्रिय इति मतान्तरेऽपि बाहुलकाद् बाधन्ते, स्वार्थिकाः क्वचिदित्यतो वा ङीर्न, स्वमते तु अरणन्तान्नाम्नो विहितेति न प्राप्नोत्येव । द्वह्नजात: त्रिमासजात इत्याद्यर्थमुत्तरग्रहणं कर्त्तव्यमेव अन्यथा द्विगुविषयाभावात् 'कालो द्विगौ च मेयै:' [ ३. १. ५७.] इति समासाऽप्रवृत्तिः स्यादतो न वाच्यं तद्धितविषयेऽप्येषु समासो भविष्यतीति । पञ्चानाम् पूलानां समाहार इति 15 समाहारः समूहः इति सामूहिकप्रत्ययः प्राप्नोति ? न समासेनैव तस्योक्तत्वात् । ननु समाहारसमूहयोरेकार्थत्वात् तद्धित इत्येव समासो भविता किं समाहारग्रहणेन, अथ तद्धितोत्पत्तिः प्राप्नोतीति चेत् उत्पद्यतां द्विगुत्वात् 'द्विगोरनपत्ये' [ ६. १. २४.] इति लुप् भविष्यति इति न काचिद् हानिरिति ? सत्यं, 'परिमाणात्तद्धित' [ २. ४.२३. ] इति नियमात् पञ्चपूलीत्यादी 'द्विगोः समाहारात्' [ २.४. २२. ] इति ङीर्न स्यात्, 20 तथा पञ्चकुमारि इत्यादी 'ङयादेगौरणस्य' [ २. ४. ६५ ] इति ङयादेर्लोपः स्यात् । पञ्चगवमिति वाचलेरलुक : ' [ ७. ३. १०१. ] इत्यधिकृते 'गोस्तत्पुरुषात् [ ७. ३. १०५. ] इत्यट् न स्यात् । पञ्चमीति संज्ञातद्धितोत्तरपदेषु नित्यसमासः, समाहारे तु विकल्पस्तत्र वाक्यमपि हि भवति, पञ्चानां पूलानां समाहार इति । समावेशार्थं इति तेन गोस्तत्पुरुषात् 25 पञ्चसर्वविश्वादित्यादि सिद्धम् । श्रयंग्रहणमिति यद्ययमिति सूत्रांशो न स्यात्ततो यथा कर्म्मधारयश्चेत्यनुवर्त्तते तथा द्विगुश्चेत्युप्युत्तरत्रानुवर्त्ततेति वक्ष्यमारणा अपि समासा द्विगुसंज्ञाः स्युः, ततः परमा नौः परमनोरिति 'नाव:' [ ७. ३. १०४.] इति समासान्तः स्यात्, समाहारे दिक्शब्दो न संभवति, समाहारो हि मूर्त्तानां युगपत्कालानां संभवति इति समाहारोदाहरणं दिग्शब्देन न दर्शितम्, पञ्च च ते गावश्चेत्यपि कृते समासान्त - 30 विषयेऽपि कृते समासान्तविषये समासो भवत्येव, ततः पञ्चगवा इत्यादयोऽपि ।। ३. १. ६६ ॥
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy