SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० ३७-३८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४४६ न्या० स०-तिष्ठग्विति । प्रायतीगवमिति इंणक् आयन्ति शतरि 'ह्विणोरप्' [४. ३. १५.] इति यत्वे ङयाँ आयत्यो गावो यस्मिन्निति कार्यम्, वृत्तौ त्वर्थकथनमात्रमेवं पूर्वत्र तिष्ठग्वित्यत्रापि । असाधव इति द्वितीयाद्यन्ता इति शेषः। समा शब संवत्सरवाची । प्रायतीसममिति अत्र यदा शत्रन्तात् ङीस्तदा गणपाठात् पुंवद्भावाभावः, यदा त्वायतिशब्दः नित्यस्त्री ड्यन्तस्तदा पुंवत्प्राप्तिर्नास्ति । तृतीयासमास इत्यन्ये इति 5 तृतोयातत्पुरुष इत्यर्थः, पीयते पुरुषस्य माहात्म्यमनेन पाति रक्षति शुभस्थाने प्रवर्त्तमानं पुरुषमिति वा पापम् । प्राह णमिति नपुसकाद् वा' [७. ३. ८६] इति विकल्पेनाति प्राप्तेऽन्हादेशः । एवं प्रान्तमिति प्रगतत्वमन्तस्य प्रगतोऽन्तः प्रगतोऽन्तोऽस्मिन्निति वा, समत्वं समानत्वं वा पक्षस्य तीर्थस्य तीरस्य चेति विग्रहत्रयं दर्शनीयं, एवं प्रान्तमिति स्वमतं परमतं चेहापि द्रष्टव्य-10 मित्येवं शब्दार्थः । तथा संप्रतीत्यादि संभूतिरिदानी न संभूतिरिदानीं न प्रकृष्टत्वं दक्षिणत्वस्य न प्रगतं दक्षिणेनेत्यादिवाक्यानि, तथा द्वौ दण्डौ अस्मिन् प्रहरणे द्वे मुसले प्रहरणमस्य द्विदण्ड्यादिः, इन् । प्रसव्यमित्यादि प्रगतत्त्वं सव्यस्य सव्याद्वेति वाक्यं, यस्मात् प्रभृति इति वाक्यं यत्प्रभृत्यादिषु इतिकरणाच्च कृतापसव्यादिषु समासो न भवति, यत्र च दृश्यते तत्र चिन्तनीयम् । आतिष्ठद्गु इति तिष्ठद्गु प्रा इति सः ॥ ३. १. ३६ ।। 15 नित्यं प्रतिनाल्पे ॥ ३. १. ३७ ॥ अल्पेऽर्थे वर्तमानेन प्रतिना नाम्ना नाम नित्यं समस्यतेऽव्ययीभावश्च समासो भवति । शाकस्याल्पत्वं शाकप्रति, सूपस्य मात्रा-सूपप्रति । अल्प इति किम् ? वृक्षं प्रति विद्योतते विद्युत् । नित्यग्रहणं वाक्यनिवृत्त्यर्थम्तेनान्यत्र समासो वाक्यं च भवति ।। ३७ ।। 20 न्या० स०--नित्यं प्रति०। शाकप्रतीति पूर्वार्थ इत्यधिकारेऽप्यसंभवादस्योत्तरपदार्थप्रधान एवाऽयं समासः, अथवाऽव्ययानां दोषामन्यमहर्दिवामन्या रात्रिरितिवद्वृत्तिविषये सत्वप्रधानत्वदर्शनान्मात्रावति प्रतिशब्दस्य वृत्तेरविरोधादल्पः सूप इति विग्रहः ।। ३. १.३७ ।। संख्याक्षशलाकं परिणा धूतेऽन्यथावत्तौ ॥३. १.३८ ।।25 संख्यावाचि नामाक्षशलाके च द्यूतविषयेऽन्यथावर्तने वर्तमानेन परिणा नाम्ना सहकार्ये नित्यं समस्यन्तेऽव्ययीभावश्च समासो भवति, वर्तने चैषां कर्तृत्वात्तृतीयान्तत्वम्, अक्षशलाकयोस्त्वेकवचनान्तयोरेवेष्यते । पञ्चिका नाम
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy