SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ४४६ ] बृहद्वृत्ति-लघुन्याससंवलिते पा० १. सू० ३३-३४.] लक्षणेनाभिप्रत्याभिमुखये ॥ ३. १. ३३ ॥ लक्षणं चिह्नम्, तद्वाचिना नाम्ना आभिमुख्ये वर्तमानावभिप्रतीत्यैकार्थ्य सति पूर्वपदार्थेऽभिधेये समस्येतेऽव्ययीभावश्च समासो भवति । अभि अग्निम्अभ्यग्नि, प्रत्यग्नि-प्रत्यग्नि शलभाः पतन्ति, अग्नि लक्षीकृत्याभिमुखं . पतन्तीत्यर्थः । लक्षणेनेति किम् ? स्र ग्घ्नं प्रति गतः-प्रतिनिवृत्य पुन: 5 स्र ग्घ्नमेवाभिमुखं गत इत्यर्थः । अभिप्रतीति किम् ? येनाग्निस्तेन गतः । आभिमुख्य इति किम् ? वृक्षमभि विद्योतते विद्युत् । पूर्वपदार्थ इत्येव ? . अभिमुखोऽङ्को यासां ता अभ्यङ्का गावः ।। ३३ ।। न्या० स०--लक्षरणेना० । अभिप्रपन्नो मुखमभिमुखस्तस्य भावः कर्म वा पतिराजान्त' [७. १. ७०.] इति ध्यण आभिमुख्यम् । प्रत्यग्नि मिति वैचित्र्यार्थं ससन्धि वाक्यम् ।10 अभ्यग्नोति अत्राग्निना शलभपातो लक्ष्यते इत्यग्निर्लक्षणं भवति, तस्य चाभिप्रतिभ्यामाभिमुख्यं प्रतिपाद्यते, अग्नौ हि शलभाः संमुखा एव पतन्ति, ननु लक्षीकृत्य इत्ययुक्त लक्षणीकृत्येति भणनीयं न लक्षीकृत्येति कोऽर्थः, अग्निं लक्षणत्वेन लक्ष्योकृत्येत्यर्थः । . कोऽर्थो दर्शनक्रियाऽपेक्षयाऽग्निर्लक्ष्यः पतनक्रियापेक्षया लक्षणं यतः पूर्वं पश्यन्ति ततः पतन्ति, अव्ययीभावात् क्रियाविशेषणत्वादुत्पन्नस्यामो लूप । न रघ्नं प्रति गत इति15. प्रतिगतस्य मध्ये प्रतिशब्दोऽर्थवानस्ति इति तेनाऽपि सह संबन्धोऽस्तीति समासः स्यात । पुनः स्त्र ग्नमिति अत्र प्रतिगतोऽयं देवदत्तः कोऽर्थः ? अभिमुखं गत इत्यर्थः, किं कृत्वा ? पुनरपि निवत्य इति, अत्र स्र ग्घ्नादन्यन्नगरान्तरं गन्तकामः पथि व्यामोहात्तमेव प्रत्यागत इति नास्ति गमनं प्रति स्र रघ्नस्य लक्षणता, यदुद्दिश्य हि गमनं क्रियते तल्लक्षणं भवति, अत्र तु व्यामोहादेवेत्थं गतः, गतक्रियापेक्षया च स रघ्नस्य कर्मत्वम् येनाऽग्निस्तेन20 गत इति येनतेनौ प्रत्यथौं, अग्निरित्युभयवाऽपि संबन्धनीयं येनाऽग्निर्गतस्तेनाऽग्निर्गत इत्युदाहरणद्वयं द्रष्टव्यं, गतो देवदत्तः किमत्र लक्षणं येनाऽग्निः अग्निर्लक्षणमित्यर्थ,: एवं तेनाऽग्निरिति भिन्न च यथा एकमेवेदमुदाहरणमित्यर्थः, गत इति लक्ष्यं तेनेति लक्ष्यस्य द्योतकमग्निर्लक्षणं येनेति लक्षणस्य द्योतकमिति लक्ष्यलक्षणभावः ।।३.१.३३ ।। दैघ्येनुः ॥ ३. १. ३४ ॥ 25 अनु इत्येतनाम दैर्घ्य आयामविषये यल्लक्षणं तद्वाचिना नाम्नैकार्थ्य सति पूर्वपदार्थेऽभिधेये समस्यते, स च समासोऽव्ययीभावसंज्ञः । अनु गङ्गा दीर्घा अनुगङ्ग वाराणसी, गङ्गाया लक्षणभूताया आयामेन वाराणस्या
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy