SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ४१० ] बृहद्वृत्ति-लघुन्याससंवलिते : [पा० ४. सू० १०१-१०३.] क्रियते, तत्रैवं विज्ञास्यते-त्वप्रत्यये नाम्नि च ह्रस्वो भवतीति; नैवम्-तत्र ह्य त्तरपद इत्यस्ति, ततश्च त्वप्रत्यये नाम्नि चोत्तरपदे हस्वो भवतीति विज्ञानाद रोहिरिणत्वफलमजत्वफलमित्यत्र स्यात्, इह न स्यात्-रोहिरिणत्वमिति पृथुगुच्यते ।। २. ४. १०० ।। भवोच्च स-कुट्योः ॥ २. ४. १०१ ॥ भ्र शब्दस्य कुंस-कुटयोरुत्तरपदयोः परयोह्र स्वोऽकारश्च भवति । 5 भ्रकुसः, भ्रकुंसः, भ्र कुटिः, भ्रकुटिः, भ्र कुंस-भ्रू कुटिशब्दावपीच्छन्त्यन्ये ।। १०१ ।। न्या० स०-भ्र वोऽच्च०। भ्र वौ कुसयति “कर्मणोऽण्" [ ५. १. ७२. ] इति, भ्रवः कुटि: कौटिल्यं वा । भृकुस-भृकुटिशब्दावपि नारायणकण्ठी मन्यते ।। २. ४. १०१ ।। 10 मालेषीकेष्टकस्यान्तेऽपि भारि-तूल-चिते ॥ २. ४. १०२॥ माला-इषीका-इष्टकाशब्दानां केवलानामन्ते वर्तमानानां च भारिन्तूल-चितशब्देषूत्तरपदेषु परेषु ह्रस्वो भवति यथासंख्यम् । मालां बिभर्तीत्ये- . वंशीलः--मालभारी, उत्पलमालभारी; मालभारिणी, उत्पलमालभारिणी; 15 इषीकतूलम्, मुजेषीकतूलम् ; इष्टकचितम्, पक्वेष्टकचितम् । इदमेवान्तःग्रहणं ज्ञापकम् ग्रहणवता नाम्ना न तदन्तविधिः इति, तेनदिग्धपादोपहतः सौत्रनाडिरित्यादौ पदादेशा-ऽऽयनरण प्रत्ययादयो न भवन्ति ॥ १०२॥ न्या० स०-मालेषो०। मालादिभिः प्रकृतस्य नाम्नो विशेषणात् तदन्तलाभात्20 केवलस्य व्यपदेशिवद्भावाद् ह्रस्वसिद्धौ किमर्थमन्तग्रहणमित्याशङ्कायामाह-इदमेवेति ।। २.४.१०२ ।। गोण्या मेये ॥ २. ४. १०३ ॥ गोणीशब्दस्य मानवाचिन उपचारान्मेये वर्तमानस्य ह्रस्वो भवति । गोण्या मितो गोणिः । मेय इति किम् ? गोणी ॥ १०३ ।। 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy