________________
[पा० ४. सू० ६०-६१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ४०३
तिष्य-पुष्ययोर्भाणि ॥ २. ४. ६० ॥
भस्य-नक्षत्रस्य संबन्ध्यण -भारण , यो भात् इत्युल्लेखेन विधीयते, तिष्य-पुष्ययोर्यकारस्य भाणि परतो लुग् भवति । तिष्येण चन्द्रयुक्त न युक्तातैषी रात्रिः, तैषमहः; पौषी रात्रिः; पौषमहः; तिष्येण गुरूदयवता युक्तः संवत्सरः-तैषः संवत्सरः, एवं-पौषः; तिष्ये भव:-तैषः शिशुः, एवं-पौषः । 5 तिष्य-पुष्ययोरिति किम् ? सिध्येन चन्द्रयुक्त न युक्त-सैध्यमहः । भारणीति किम् ? तिष्यो देवताऽस्य-तैष्यश्चरुः, पुष्यस्य माणवकस्येदं-पौष्यम् । अन्ये तू तिष्य-पुष्ययोर्नक्षत्रे वर्तमानयोः सामान्येऽणि नित्यं सिध्यशब्दस्य तु विकल्पेन यलोपमिच्छन्ति, तन्मते तिष्यो देवताऽस्य-तैष्य इत्यत्रापि प्राप्नोति । तथा सिध्येन युक्त-सैधमहः, सैध्यमहः, सैधी रात्रिः, सैध्यी रात्रि-10 रित्यपि ।। ६० ।।
न्या० स०--तिष्य-पुष्य० । तैषः शिशुः, अत्र भवार्थे "भर्तु-संध्या०" [६. ३. ८९.] इति अण. जातार्थे त "बहला-निराधा०" [६.३.१०७. ] इति लुप स्यात । अन्ये रिवति-यदाचार्यरत्नमति:-नक्षत्र इति तिष्यपुष्ययोविशेषणं, 'तन्मते' इत्यादिना तेषामनिष्टमुद्भावयति ।। २. ४. ६० ॥
15
आपत्यस्य क्य-व्योः ॥ २. ४. ६१ ॥
व्यञ्जनात् परस्यापत्यस्य यकारस्य क्ये च्वौ च परतो लुग् भवति । गार्ग्यमिच्छति-गार्गीयति, एवं-वात्सीयति; गार्य इवाचरति-गाईयते, एवंवात्सायते; अगागर्यो गाग्र्यो भूतः-गार्गीभूतः, एवं-वात्सोभूतः । अापत्यस्येति किम् ? संकाशेन निर्वृत्तं-सांकाश्यं, तदिच्छति-सांकाश्यीयति; सांकाश्यायते,20 सांकाश्यीभूतः । व्यञ्जनादित्येव-कारिकेयीयति, कारिकेयायते, कारिकेयीभूतः ।। ६१ ॥
न्या० स०--आपत्यस्य० । अपत्ये भव आपत्यः, तस्य स्थानसम्बन्धे षष्ठी। गार्गीयतीति-येन नाव्यवधानम् ०* इति न्यायादीकाराऽकारादिना व्यवहितस्यापि यस्य लुक् । गायते इति-यदा गार्य इवाचरति “कतु : क्विप्०" [ ३. ४. २५. ] इति 25 क्विपि तल्लुपि तेप्रत्यये "क्यः शिति" [३. ४. ७०.] इति क्य आनीयते तदाऽनेन यलोपो न भवति, विसाहचर्यात्, यतश्च्विर्नाम्न एव परतो विहितो गृह्यते, अयं तु नाम