SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ [पा० ४. सू० ६०-६१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ४०३ तिष्य-पुष्ययोर्भाणि ॥ २. ४. ६० ॥ भस्य-नक्षत्रस्य संबन्ध्यण -भारण , यो भात् इत्युल्लेखेन विधीयते, तिष्य-पुष्ययोर्यकारस्य भाणि परतो लुग् भवति । तिष्येण चन्द्रयुक्त न युक्तातैषी रात्रिः, तैषमहः; पौषी रात्रिः; पौषमहः; तिष्येण गुरूदयवता युक्तः संवत्सरः-तैषः संवत्सरः, एवं-पौषः; तिष्ये भव:-तैषः शिशुः, एवं-पौषः । 5 तिष्य-पुष्ययोरिति किम् ? सिध्येन चन्द्रयुक्त न युक्त-सैध्यमहः । भारणीति किम् ? तिष्यो देवताऽस्य-तैष्यश्चरुः, पुष्यस्य माणवकस्येदं-पौष्यम् । अन्ये तू तिष्य-पुष्ययोर्नक्षत्रे वर्तमानयोः सामान्येऽणि नित्यं सिध्यशब्दस्य तु विकल्पेन यलोपमिच्छन्ति, तन्मते तिष्यो देवताऽस्य-तैष्य इत्यत्रापि प्राप्नोति । तथा सिध्येन युक्त-सैधमहः, सैध्यमहः, सैधी रात्रिः, सैध्यी रात्रि-10 रित्यपि ।। ६० ।। न्या० स०--तिष्य-पुष्य० । तैषः शिशुः, अत्र भवार्थे "भर्तु-संध्या०" [६. ३. ८९.] इति अण. जातार्थे त "बहला-निराधा०" [६.३.१०७. ] इति लुप स्यात । अन्ये रिवति-यदाचार्यरत्नमति:-नक्षत्र इति तिष्यपुष्ययोविशेषणं, 'तन्मते' इत्यादिना तेषामनिष्टमुद्भावयति ।। २. ४. ६० ॥ 15 आपत्यस्य क्य-व्योः ॥ २. ४. ६१ ॥ व्यञ्जनात् परस्यापत्यस्य यकारस्य क्ये च्वौ च परतो लुग् भवति । गार्ग्यमिच्छति-गार्गीयति, एवं-वात्सीयति; गार्य इवाचरति-गाईयते, एवंवात्सायते; अगागर्यो गाग्र्यो भूतः-गार्गीभूतः, एवं-वात्सोभूतः । अापत्यस्येति किम् ? संकाशेन निर्वृत्तं-सांकाश्यं, तदिच्छति-सांकाश्यीयति; सांकाश्यायते,20 सांकाश्यीभूतः । व्यञ्जनादित्येव-कारिकेयीयति, कारिकेयायते, कारिकेयीभूतः ।। ६१ ॥ न्या० स०--आपत्यस्य० । अपत्ये भव आपत्यः, तस्य स्थानसम्बन्धे षष्ठी। गार्गीयतीति-येन नाव्यवधानम् ०* इति न्यायादीकाराऽकारादिना व्यवहितस्यापि यस्य लुक् । गायते इति-यदा गार्य इवाचरति “कतु : क्विप्०" [ ३. ४. २५. ] इति 25 क्विपि तल्लुपि तेप्रत्यये "क्यः शिति" [३. ४. ७०.] इति क्य आनीयते तदाऽनेन यलोपो न भवति, विसाहचर्यात्, यतश्च्विर्नाम्न एव परतो विहितो गृह्यते, अयं तु नाम
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy