SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ [पा० ४. सू० ७६-७७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३६५ ऊरू यस्याः सा-करभोरूः, एवं--नागनासोरूः, कदलीस्तम्भोरूः, सहितोरू:, संहितोरू:, सहोरू:, सफोरू:, वामोरू:, लक्ष्मणोरू: । उपमानाद्यादेरिति किम् ? वृत्तोरुः, पीनोरुः । कथं स्वामिन ऊरू-स्वाम्यूरू, हस्तिन इव स्वाम्यूरू यस्याः सा-हस्तिस्वाम्यूरुः वडवा ? एवं--करभमात्रुः; नात्रोरुशब्द उपमानादिपूर्वोऽपि तु स्वाम्यूरुमात्रूरुशब्दौ ।। ७५ ।। न्या० स०--उपमान । कुत्सितौ अपलक्षणौ ऊरू यस्याः, शत्रुपर्यायावेतौ । सफशब्द: संक्लिष्टार्थोऽव्यूत्पन्नो दन्त्यादिरिति न्यासकृत् । लक्ष्मणादूरोरिति कृते 'सहिता ऊरुः, हे संहित ! ऊरुर्वर्त्तते' इत्यादावपि स्यात् । प्रादिशब्दः पूर्वावयववचनः, तेन च समासलाभादूरोरुत्तरपदत्वं गम्यते, अत आह-उपमानादिपूर्वपदादिति । नागनासोरूरिति-नगे भवा अरिण-नागाः, नास्यत इति "क्तट:" [५. ३. १०६.] इत्यप्रत्यये--10 नासा। कदलीस्तम्भोरुरिति-कदलशब्दाद् गौरादित्वाद् ड्याम् । कथमिति-यद्यत्रादिग्रहणमकृत्वाऽन्तग्रहणं क्रियेत तदा ऊर्वन्तादिति विज्ञायमानेऽत्राप्यूङ प्रसज्येत, अस्ति ह्यत्रोपमानात् परोऽयमूर्वन्तः-स्वाम्यूरुशब्दः, हस्तिस्वाम्यूरुरिति । वडवेत्यादि-यथा हस्तिनः सम्बन्धित्वेन स्वाम्यूरू आयातस्तथा वडवाया अपि, एतावता उच्चस्त्वं वडवाया निवेदितम् ॥ २. ४. ७५ ।। 15 नारी सरखी पणू श्वशू ॥२. ४. ७६ ॥ एते शब्दाः स्त्रियां ङयन्ताश्च ऊङन्ताश्च निपात्यन्ते । न-नरयोङऱ्यां नारादेशः--नारी। सखिशब्दात् सखशब्दाच्च बहुव्रीहेर्डी:--सखी, सह खेन वर्तते या सापि--सखी; निपातनसामर्थ्याद् धवयोगेऽपि भवति--सख्युः स्त्री-- सखी। पङ्गशब्दादजातावूङ्--पङ्कः । श्वशुरशब्दाच्च जातिलक्षणे धवयोग-20 लक्षणे च ङीप्रत्यये प्राप्ते ऊ उकाराकारयोर्लोपश्च-श्वश्रूः ।। ७६ ।। न्या०स०--नारी सखो० । पङ्गुशब्दादजाताङिति-यद्यप्ययं गुणवचनस्तथापि नात्रैकवर्णव्यवहितस्वरात् पर उकार इति "स्वरादुतः०" [२. ४. ३५. ] इति, अमनुष्यजातित्वादप्रारिणजातित्वाभावाच्च “उतोऽप्राणिन:०" [ २. ४.७३. ] इति वाऽप्राप्तेऽनेनोङ् । श्वभूरित्यत्र द्वावपि तालव्यौ। अयं च यद्वा श्वशुरशब्दः संज्ञाशब्दस्तदा अपि25 श्वशुरा इत्येव भवति, न तु श्वश्रूरिति ।। २. ४. ७६ ॥ यूस्तिः ॥ २. ४. ७७ ॥ युवन्शब्दात् स्त्रियां तिः प्रत्ययो भवति, नकारान्तत्वाद् डीप्रत्यये प्राप्ते
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy