SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ [ पा० २. सू० १०८. ] श्री सिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः इति किम् ? गतशब्दप्रयोगे मा भूत् - गवीधुमतः सांकाश्यं चतुर्षु योजनेषु गतेषु भवति, त्रैकार्थ्यं न भवति; सप्तमी तु पूर्वेण नित्यं भवति । अध्वन इति किम् ? कार्तिक्या आग्रहायणी मासे, अत्राप्यैकार्थ्याभावे पूर्वेण नित्यं सप्तमी । अन्तेनेति किम् ? अद्य नश्चतुर्षु गव्यूतेषु भोजनम्, भोजनं हि भोक्तृधर्मो नाऽध्वनोऽन्त इति पूर्ववत् सप्तम्येव । नन्वन्तेन सहाऽध्वनोऽभे- 5 दोपचारात् सिद्धमेवैकार्थ्यं किमनेन ? - कालेऽप्येवं मा भूदिति सत्यम्-क वचनम् ।। १०७ ।। [ २८६ न्या० स० गते गम्ये० । कुतश्चिदवधेः गवीधुमत इत्यादिलक्षरणात्, विवक्षितस्य इयत्तापरिच्छेदायोपात्तस्याध्वनोऽवसानं - सांकाश्याद्यन्तः । यद्भाव इति-यस्याध्वानश्चतुर्योजनरूपस्य भावेन गमनरूपेणाऽपरो भावः सांकाश्यभवनरूपो लक्ष्यते तस्येत्यर्थ: 110 ऐकार्थ्यमिति - एकोऽर्थो द्रव्यमनेकभेदाऽधिष्ठानं यस्य स एकार्थस्तस्य भाव ऐकार्थ्यम् । तद्विभक्तिरिति - अन्यथैकविभक्तिमन्तरेण सामानाधिकरण्यं न घटेत । गवामी:- श्रीः तां दधाति "पृ. काहृषि० " [ उणा० ७२६. ] इति किदुः, सोऽत्राऽस्ति मतु:, अव्युत्पन्नो वागवीधुच्छन्दः । श्रद्य नश्चतुर्षु गव्यूतेष्विति गव्यूतिरत्रास्ति विषयतयाऽवयवितया वा “अभ्रादिभ्यः” [७. २. ४६.] अ:, गव्यूतं क्रोश एकः । नन्वन्तेनेति - चतुर्षु योजनेषु 15 यत् सांकाश्यं तच्चत्वारि योजनानि ।। २. २. १०७ ।। षष्ठी वाश्नादरे ॥। २. २.१०८ ॥ यद्भावो भावलक्षणं तस्मिन् भाववति वर्तमानाद् गौरणान्नाम्नोऽनादरे गम्यमाने षष्ठी वा भवति, पक्षे पूर्वेण सप्तमी । रुदतो लोकस्य प्राव्राजीत्, रुदति लोके प्राव्राजीत्; क्रोशतो बन्धुवर्गस्य प्राव्राजीत्, क्रोशति बन्धुवर्गे 20 प्राव्राजीत्; रुदन्तं क्रोशन्तं वाऽनादृत्य प्राव्राजीदित्यर्थः ।। १०८ ।। न्या० स०-- षष्ठी वा० । पक्षे पूर्वेण सप्तमीति - वाशब्दमन्तरेणानादरे पष्ठयाऽपवादतया सप्तमी बाध्येत । ननु " यद्भाव : ० " [२. २. १०६. ] इति भावलक्षणे सामान्ये सप्तमी, तत्रानादर इति विशेषे षष्ठी, सप्तम्यामनादरप्रतीतिरर्थप्रकरणादेरित्यर्थभेदान्न बाध्यबाधकभावोऽस्तीति किं पक्षे सप्तम्यर्थेन वाशब्देनेति, उच्यते - यथाऽनादरादन्यत्र 25 साम्यतः सप्तम्यस्ति, एवं "शेषे” [२. २. ८१.] इत्यनेन षष्ठ्यपि, तत्रोभयत्रापि प्रव्रजन् रुदतापि लोकेन निवर्त्त्यमानस्तद्रोदनमनादृत्य प्राव्राजीदित्यनादरः प्रकररणादेः प्रतीयत इति सामान्येऽर्थे षष्ठी सप्तमीं बाधेतेति पक्षे तदर्थं वावचनम् ॥। २. २. १०८ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy